Sanskrit edit

Alternative forms edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

भशिरा (bhaśirā) stemf

  1. beetroot

Declension edit

Feminine ā-stem declension of भशिरा (bhaśirā)
Singular Dual Plural
Nominative भशिरा
bhaśirā
भशिरे
bhaśire
भशिराः
bhaśirāḥ
Vocative भशिरे
bhaśire
भशिरे
bhaśire
भशिराः
bhaśirāḥ
Accusative भशिराम्
bhaśirām
भशिरे
bhaśire
भशिराः
bhaśirāḥ
Instrumental भशिरया / भशिरा¹
bhaśirayā / bhaśirā¹
भशिराभ्याम्
bhaśirābhyām
भशिराभिः
bhaśirābhiḥ
Dative भशिरायै
bhaśirāyai
भशिराभ्याम्
bhaśirābhyām
भशिराभ्यः
bhaśirābhyaḥ
Ablative भशिरायाः / भशिरायै²
bhaśirāyāḥ / bhaśirāyai²
भशिराभ्याम्
bhaśirābhyām
भशिराभ्यः
bhaśirābhyaḥ
Genitive भशिरायाः / भशिरायै²
bhaśirāyāḥ / bhaśirāyai²
भशिरयोः
bhaśirayoḥ
भशिराणाम्
bhaśirāṇām
Locative भशिरायाम्
bhaśirāyām
भशिरयोः
bhaśirayoḥ
भशिरासु
bhaśirāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas