भार्गव

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of भृगु (bhṛgu)

Pronunciation

edit

Adjective

edit

भार्गव (bhārgava) stem

  1. belonging to or coming from Bhrigu.

Declension

edit
Masculine a-stem declension of भार्गव (bhārgava)
Singular Dual Plural
Nominative भार्गवः
bhārgavaḥ
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवाः / भार्गवासः¹
bhārgavāḥ / bhārgavāsaḥ¹
Vocative भार्गव
bhārgava
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवाः / भार्गवासः¹
bhārgavāḥ / bhārgavāsaḥ¹
Accusative भार्गवम्
bhārgavam
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवान्
bhārgavān
Instrumental भार्गवेण
bhārgaveṇa
भार्गवाभ्याम्
bhārgavābhyām
भार्गवैः / भार्गवेभिः¹
bhārgavaiḥ / bhārgavebhiḥ¹
Dative भार्गवाय
bhārgavāya
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Ablative भार्गवात्
bhārgavāt
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Genitive भार्गवस्य
bhārgavasya
भार्गवयोः
bhārgavayoḥ
भार्गवाणाम्
bhārgavāṇām
Locative भार्गवे
bhārgave
भार्गवयोः
bhārgavayoḥ
भार्गवेषु
bhārgaveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भार्गवी (bhārgavī)
Singular Dual Plural
Nominative भार्गवी
bhārgavī
भार्गव्यौ / भार्गवी¹
bhārgavyau / bhārgavī¹
भार्गव्यः / भार्गवीः¹
bhārgavyaḥ / bhārgavīḥ¹
Vocative भार्गवि
bhārgavi
भार्गव्यौ / भार्गवी¹
bhārgavyau / bhārgavī¹
भार्गव्यः / भार्गवीः¹
bhārgavyaḥ / bhārgavīḥ¹
Accusative भार्गवीम्
bhārgavīm
भार्गव्यौ / भार्गवी¹
bhārgavyau / bhārgavī¹
भार्गवीः
bhārgavīḥ
Instrumental भार्गव्या
bhārgavyā
भार्गवीभ्याम्
bhārgavībhyām
भार्गवीभिः
bhārgavībhiḥ
Dative भार्गव्यै
bhārgavyai
भार्गवीभ्याम्
bhārgavībhyām
भार्गवीभ्यः
bhārgavībhyaḥ
Ablative भार्गव्याः / भार्गव्यै²
bhārgavyāḥ / bhārgavyai²
भार्गवीभ्याम्
bhārgavībhyām
भार्गवीभ्यः
bhārgavībhyaḥ
Genitive भार्गव्याः / भार्गव्यै²
bhārgavyāḥ / bhārgavyai²
भार्गव्योः
bhārgavyoḥ
भार्गवीणाम्
bhārgavīṇām
Locative भार्गव्याम्
bhārgavyām
भार्गव्योः
bhārgavyoḥ
भार्गवीषु
bhārgavīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भार्गव (bhārgava)
Singular Dual Plural
Nominative भार्गवम्
bhārgavam
भार्गवे
bhārgave
भार्गवाणि / भार्गवा¹
bhārgavāṇi / bhārgavā¹
Vocative भार्गव
bhārgava
भार्गवे
bhārgave
भार्गवाणि / भार्गवा¹
bhārgavāṇi / bhārgavā¹
Accusative भार्गवम्
bhārgavam
भार्गवे
bhārgave
भार्गवाणि / भार्गवा¹
bhārgavāṇi / bhārgavā¹
Instrumental भार्गवेण
bhārgaveṇa
भार्गवाभ्याम्
bhārgavābhyām
भार्गवैः / भार्गवेभिः¹
bhārgavaiḥ / bhārgavebhiḥ¹
Dative भार्गवाय
bhārgavāya
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Ablative भार्गवात्
bhārgavāt
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Genitive भार्गवस्य
bhārgavasya
भार्गवयोः
bhārgavayoḥ
भार्गवाणाम्
bhārgavāṇām
Locative भार्गवे
bhārgave
भार्गवयोः
bhārgavayoḥ
भार्गवेषु
bhārgaveṣu
Notes
  • ¹Vedic

Proper noun

edit

भार्गव (bhārgava) stemm

  1. (Hinduism) a name of Shukra.

Declension

edit
Masculine a-stem declension of भार्गव (bhārgava)
Singular Dual Plural
Nominative भार्गवः
bhārgavaḥ
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवाः / भार्गवासः¹
bhārgavāḥ / bhārgavāsaḥ¹
Vocative भार्गव
bhārgava
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवाः / भार्गवासः¹
bhārgavāḥ / bhārgavāsaḥ¹
Accusative भार्गवम्
bhārgavam
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवान्
bhārgavān
Instrumental भार्गवेण
bhārgaveṇa
भार्गवाभ्याम्
bhārgavābhyām
भार्गवैः / भार्गवेभिः¹
bhārgavaiḥ / bhārgavebhiḥ¹
Dative भार्गवाय
bhārgavāya
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Ablative भार्गवात्
bhārgavāt
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Genitive भार्गवस्य
bhārgavasya
भार्गवयोः
bhārgavayoḥ
भार्गवाणाम्
bhārgavāṇām
Locative भार्गवे
bhārgave
भार्गवयोः
bhārgavayoḥ
भार्गवेषु
bhārgaveṣu
Notes
  • ¹Vedic