भार्मन्

Sanskrit

edit

Etymology

edit

From Proto-Indo-Aryan *bʰárma, from Proto-Indo-Iranian *bʰárma, from Proto-Indo-European *bʰérmn̥. Cognate with Proto-Slavic *bèrmę.

Pronunciation

edit

Noun

edit

भार्मन् (bhā́rman) stemm or n

  1. a board for bearing or holding
  2. table

Declension

edit
Masculine an-stem declension of भार्मन् (bhā́rman)
Singular Dual Plural
Nominative भार्मा
bhā́rmā
भार्माणौ / भार्माणा¹
bhā́rmāṇau / bhā́rmāṇā¹
भार्माणः
bhā́rmāṇaḥ
Vocative भार्मन्
bhā́rman
भार्माणौ / भार्माणा¹
bhā́rmāṇau / bhā́rmāṇā¹
भार्माणः
bhā́rmāṇaḥ
Accusative भार्माणम्
bhā́rmāṇam
भार्माणौ / भार्माणा¹
bhā́rmāṇau / bhā́rmāṇā¹
भार्मणः
bhā́rmaṇaḥ
Instrumental भार्मणा
bhā́rmaṇā
भार्मभ्याम्
bhā́rmabhyām
भार्मभिः
bhā́rmabhiḥ
Dative भार्मणे
bhā́rmaṇe
भार्मभ्याम्
bhā́rmabhyām
भार्मभ्यः
bhā́rmabhyaḥ
Ablative भार्मणः
bhā́rmaṇaḥ
भार्मभ्याम्
bhā́rmabhyām
भार्मभ्यः
bhā́rmabhyaḥ
Genitive भार्मणः
bhā́rmaṇaḥ
भार्मणोः
bhā́rmaṇoḥ
भार्मणाम्
bhā́rmaṇām
Locative भार्मणि / भार्मन्¹
bhā́rmaṇi / bhā́rman¹
भार्मणोः
bhā́rmaṇoḥ
भार्मसु
bhā́rmasu
Notes
  • ¹Vedic
Neuter an-stem declension of भार्मन् (bhā́rman)
Singular Dual Plural
Nominative भार्म
bhā́rma
भार्मणी
bhā́rmaṇī
भार्माणि / भार्म¹ / भार्मा¹
bhā́rmāṇi / bhā́rma¹ / bhā́rmā¹
Vocative भार्मन् / भार्म
bhā́rman / bhā́rma
भार्मणी
bhā́rmaṇī
भार्माणि / भार्म¹ / भार्मा¹
bhā́rmāṇi / bhā́rma¹ / bhā́rmā¹
Accusative भार्म
bhā́rma
भार्मणी
bhā́rmaṇī
भार्माणि / भार्म¹ / भार्मा¹
bhā́rmāṇi / bhā́rma¹ / bhā́rmā¹
Instrumental भार्मणा
bhā́rmaṇā
भार्मभ्याम्
bhā́rmabhyām
भार्मभिः
bhā́rmabhiḥ
Dative भार्मणे
bhā́rmaṇe
भार्मभ्याम्
bhā́rmabhyām
भार्मभ्यः
bhā́rmabhyaḥ
Ablative भार्मणः
bhā́rmaṇaḥ
भार्मभ्याम्
bhā́rmabhyām
भार्मभ्यः
bhā́rmabhyaḥ
Genitive भार्मणः
bhā́rmaṇaḥ
भार्मणोः
bhā́rmaṇoḥ
भार्मणाम्
bhā́rmaṇām
Locative भार्मणि / भार्मन्¹
bhā́rmaṇi / bhā́rman¹
भार्मणोः
bhā́rmaṇoḥ
भार्मसु
bhā́rmasu
Notes
  • ¹Vedic