भावज्ञा

Sanskrit edit

Etymology edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation edit

Noun edit

भावज्ञा (bhāvajñā) stemf

  1. foxtail millet (Setaria italica, syn. Panicum italicum)

Declension edit

Feminine ā-stem declension of भावज्ञा (bhāvajñā)
Singular Dual Plural
Nominative भावज्ञा
bhāvajñā
भावज्ञे
bhāvajñe
भावज्ञाः
bhāvajñāḥ
Vocative भावज्ञे
bhāvajñe
भावज्ञे
bhāvajñe
भावज्ञाः
bhāvajñāḥ
Accusative भावज्ञाम्
bhāvajñām
भावज्ञे
bhāvajñe
भावज्ञाः
bhāvajñāḥ
Instrumental भावज्ञया / भावज्ञा¹
bhāvajñayā / bhāvajñā¹
भावज्ञाभ्याम्
bhāvajñābhyām
भावज्ञाभिः
bhāvajñābhiḥ
Dative भावज्ञायै
bhāvajñāyai
भावज्ञाभ्याम्
bhāvajñābhyām
भावज्ञाभ्यः
bhāvajñābhyaḥ
Ablative भावज्ञायाः / भावज्ञायै²
bhāvajñāyāḥ / bhāvajñāyai²
भावज्ञाभ्याम्
bhāvajñābhyām
भावज्ञाभ्यः
bhāvajñābhyaḥ
Genitive भावज्ञायाः / भावज्ञायै²
bhāvajñāyāḥ / bhāvajñāyai²
भावज्ञयोः
bhāvajñayoḥ
भावज्ञानाम्
bhāvajñānām
Locative भावज्ञायाम्
bhāvajñāyām
भावज्ञयोः
bhāvajñayoḥ
भावज्ञासु
bhāvajñāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas