भिक्षति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

from Proto-Indo-Aryan *bʰikṣati, from Proto-Indo-Iranian *bʰikšati, from Proto-Indo-European *bʰih₂g-s-eti, i-grade desiderative of *bʰeh₂g- (to divide), with semantic shift.

Pronunciation

edit

Verb

edit

भिक्षति (bhikṣati) third-singular indicative (root भिक्ष्)

  1. to wish for, desire
  2. to beg anything (specially alms) from
  3. to be weary or distressed

Conjugation

edit
Present: भिक्षति (bhikṣati), भिक्षते (bhikṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भिक्षति
bhikṣati
भिक्षतः
bhikṣataḥ
भिक्षन्ति
bhikṣanti
भिक्षते
bhikṣate
भिक्षेते
bhikṣete
भिक्षन्ते
bhikṣante
Second भिक्षसि
bhikṣasi
भिक्षथः
bhikṣathaḥ
भिक्षथ
bhikṣatha
भिक्षसे
bhikṣase
भिक्षेथे
bhikṣethe
भिक्षध्वे
bhikṣadhve
First भिक्षामि
bhikṣāmi
भिक्षावः
bhikṣāvaḥ
भिक्षामः / भिक्षामसि¹
bhikṣāmaḥ / bhikṣāmasi¹
भिक्षे
bhikṣe
भिक्षावहे
bhikṣāvahe
भिक्षामहे
bhikṣāmahe
Imperative
Third भिक्षतु
bhikṣatu
भिक्षताम्
bhikṣatām
भिक्षन्तु
bhikṣantu
भिक्षताम्
bhikṣatām
भिक्षेताम्
bhikṣetām
भिक्षन्ताम्
bhikṣantām
Second भिक्ष
bhikṣa
भिक्षतम्
bhikṣatam
भिक्षत
bhikṣata
भिक्षस्व
bhikṣasva
भिक्षेथाम्
bhikṣethām
भिक्षध्वम्
bhikṣadhvam
First भिक्षाणि
bhikṣāṇi
भिक्षाव
bhikṣāva
भिक्षाम
bhikṣāma
भिक्षै
bhikṣai
भिक्षावहै
bhikṣāvahai
भिक्षामहै
bhikṣāmahai
Optative/Potential
Third भिक्षेत्
bhikṣet
भिक्षेताम्
bhikṣetām
भिक्षेयुः
bhikṣeyuḥ
भिक्षेत
bhikṣeta
भिक्षेयाताम्
bhikṣeyātām
भिक्षेरन्
bhikṣeran
Second भिक्षेः
bhikṣeḥ
भिक्षेतम्
bhikṣetam
भिक्षेत
bhikṣeta
भिक्षेथाः
bhikṣethāḥ
भिक्षेयाथाम्
bhikṣeyāthām
भिक्षेध्वम्
bhikṣedhvam
First भिक्षेयम्
bhikṣeyam
भिक्षेव
bhikṣeva
भिक्षेम
bhikṣema
भिक्षेय
bhikṣeya
भिक्षेवहि
bhikṣevahi
भिक्षेमहि
bhikṣemahi
Subjunctive
Third भिक्षात् / भिक्षाति
bhikṣāt / bhikṣāti
भिक्षातः
bhikṣātaḥ
भिक्षान्
bhikṣān
भिक्षाते / भिक्षातै
bhikṣāte / bhikṣātai
भिक्षैते
bhikṣaite
भिक्षन्त / भिक्षान्तै
bhikṣanta / bhikṣāntai
Second भिक्षाः / भिक्षासि
bhikṣāḥ / bhikṣāsi
भिक्षाथः
bhikṣāthaḥ
भिक्षाथ
bhikṣātha
भिक्षासे / भिक्षासै
bhikṣāse / bhikṣāsai
भिक्षैथे
bhikṣaithe
भिक्षाध्वै
bhikṣādhvai
First भिक्षाणि
bhikṣāṇi
भिक्षाव
bhikṣāva
भिक्षाम
bhikṣāma
भिक्षै
bhikṣai
भिक्षावहै
bhikṣāvahai
भिक्षामहै
bhikṣāmahai
Participles
भिक्षत्
bhikṣat
भिक्षमाण
bhikṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अभिक्षत् (abhikṣat), अभिक्षत (abhikṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभिक्षत्
abhikṣat
अभिक्षताम्
abhikṣatām
अभिक्षन्
abhikṣan
अभिक्षत
abhikṣata
अभिक्षेताम्
abhikṣetām
अभिक्षन्त
abhikṣanta
Second अभिक्षः
abhikṣaḥ
अभिक्षतम्
abhikṣatam
अभिक्षत
abhikṣata
अभिक्षथाः
abhikṣathāḥ
अभिक्षेथाम्
abhikṣethām
अभिक्षध्वम्
abhikṣadhvam
First अभिक्षम्
abhikṣam
अभिक्षाव
abhikṣāva
अभिक्षाम
abhikṣāma
अभिक्षे
abhikṣe
अभिक्षावहि
abhikṣāvahi
अभिक्षामहि
abhikṣāmahi

References

edit