Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root भृ (bhṛ).

Pronunciation

edit

Adjective

edit

भृत्य (bhṛtya) stem

  1. To be nourished or maintained

Noun

edit

भृत्य (bhṛtya) stemm

  1. Any one requiring to be supported
  2. A servant, dependant, slave
  3. A king's servant, minister of state
  4. A subject

Declension

edit
Masculine a-stem declension of भृत्य (bhṛtya)
Singular Dual Plural
Nominative भृत्यः
bhṛtyaḥ
भृत्यौ / भृत्या¹
bhṛtyau / bhṛtyā¹
भृत्याः / भृत्यासः¹
bhṛtyāḥ / bhṛtyāsaḥ¹
Vocative भृत्य
bhṛtya
भृत्यौ / भृत्या¹
bhṛtyau / bhṛtyā¹
भृत्याः / भृत्यासः¹
bhṛtyāḥ / bhṛtyāsaḥ¹
Accusative भृत्यम्
bhṛtyam
भृत्यौ / भृत्या¹
bhṛtyau / bhṛtyā¹
भृत्यान्
bhṛtyān
Instrumental भृत्येन
bhṛtyena
भृत्याभ्याम्
bhṛtyābhyām
भृत्यैः / भृत्येभिः¹
bhṛtyaiḥ / bhṛtyebhiḥ¹
Dative भृत्याय
bhṛtyāya
भृत्याभ्याम्
bhṛtyābhyām
भृत्येभ्यः
bhṛtyebhyaḥ
Ablative भृत्यात्
bhṛtyāt
भृत्याभ्याम्
bhṛtyābhyām
भृत्येभ्यः
bhṛtyebhyaḥ
Genitive भृत्यस्य
bhṛtyasya
भृत्ययोः
bhṛtyayoḥ
भृत्यानाम्
bhṛtyānām
Locative भृत्ये
bhṛtye
भृत्ययोः
bhṛtyayoḥ
भृत्येषु
bhṛtyeṣu
Notes
  • ¹Vedic

References

edit
  • Apte, Macdonell (2022) “भृत्य”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Monier Williams (1899) “भृत्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 764, column 3.