भोगवस्तु

Hindi edit

Etymology edit

Learned borrowing from Sanskrit भोगवस्तु (bhogavastu). By surface analysis, भोग (bhog) +‎ वस्तु (vastu).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /bʱoːɡ.ʋəs.t̪uː/, [bʱoːɡ.wɐs.t̪uː]

Noun edit

भोगवस्तु (bhogvastuf

  1. (rare, formal) an object of enjoyment

Declension edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

From भोग (bhogá, enjoyment) +‎ वस्तु (vástu, thing, object).

Pronunciation edit

Noun edit

भोगवस्तु (bhogavastu) stemn

  1. an object of enjoyment

Declension edit

Neuter u-stem declension of भोगवस्तु (bhogavastu)
Singular Dual Plural
Nominative भोगवस्तु
bhogavastu
भोगवस्तुनी
bhogavastunī
भोगवस्तूनि / भोगवस्तु¹ / भोगवस्तू¹
bhogavastūni / bhogavastu¹ / bhogavastū¹
Vocative भोगवस्तु / भोगवस्तो
bhogavastu / bhogavasto
भोगवस्तुनी
bhogavastunī
भोगवस्तूनि / भोगवस्तु¹ / भोगवस्तू¹
bhogavastūni / bhogavastu¹ / bhogavastū¹
Accusative भोगवस्तु
bhogavastu
भोगवस्तुनी
bhogavastunī
भोगवस्तूनि / भोगवस्तु¹ / भोगवस्तू¹
bhogavastūni / bhogavastu¹ / bhogavastū¹
Instrumental भोगवस्तुना / भोगवस्त्वा¹
bhogavastunā / bhogavastvā¹
भोगवस्तुभ्याम्
bhogavastubhyām
भोगवस्तुभिः
bhogavastubhiḥ
Dative भोगवस्तुने / भोगवस्तवे¹
bhogavastune / bhogavastave¹
भोगवस्तुभ्याम्
bhogavastubhyām
भोगवस्तुभ्यः
bhogavastubhyaḥ
Ablative भोगवस्तुनः / भोगवस्तोः¹
bhogavastunaḥ / bhogavastoḥ¹
भोगवस्तुभ्याम्
bhogavastubhyām
भोगवस्तुभ्यः
bhogavastubhyaḥ
Genitive भोगवस्तुनः / भोगवस्तोः¹
bhogavastunaḥ / bhogavastoḥ¹
भोगवस्तुनोः
bhogavastunoḥ
भोगवस्तूनाम्
bhogavastūnām
Locative भोगवस्तुनि / भोगवस्तौ¹
bhogavastuni / bhogavastau¹
भोगवस्तुनोः
bhogavastunoḥ
भोगवस्तुषु
bhogavastuṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: भोगवस्तु (bhogvastu) (learned)

Further reading edit