Sanskrit edit

Alternative scripts edit

Etymology edit

मघ (maghá) +‎ -वन् (-van)

Pronunciation edit

Adjective edit

मघवन् (maghávan) stem

  1. generous

Declension edit

Masculine an-stem declension of मघवन् (maghávan)
Singular Dual Plural
Nominative मघवा
maghávā
मघवानौ / मघवाना¹
maghávānau / maghávānā¹
मघवानः
maghávānaḥ
Vocative मघवन्
mághavan
मघवानौ / मघवाना¹
mághavānau / mághavānā¹
मघवानः
mághavānaḥ
Accusative मघवानम्
maghávānam
मघवानौ / मघवाना¹
maghávānau / maghávānā¹
मघोनः
maghónaḥ
Instrumental मघोना
maghónā
मघवभ्याम् / मघवद्भ्याम्
maghávabhyām / maghávadbhyām
मघवभिः / मघवद्भिः
maghávabhiḥ / maghávadbhiḥ
Dative मघोने
maghóne
मघवभ्याम् / मघवद्भ्याम्
maghávabhyām / maghávadbhyām
मघवभ्यः / मघवद्भ्यः
maghávabhyaḥ / maghávadbhyaḥ
Ablative मघोनः
maghónaḥ
मघवभ्याम् / मघवद्भ्याम्
maghávabhyām / maghávadbhyām
मघवभ्यः / मघवद्भ्यः
maghávabhyaḥ / maghávadbhyaḥ
Genitive मघोनः
maghónaḥ
मघोनोः
maghónoḥ
मघोनाम्
maghónām
Locative मघोनि / मघवनि / मघवन्¹
maghóni / maghávani / maghávan¹
मघोनोः
maghónoḥ
मघवसु / मघवत्सु
maghávasu / maghávatsu
Notes
  • ¹Vedic
Feminine ī-stem declension of मघोनी (maghónī)
Singular Dual Plural
Nominative मघोनी
maghónī
मघोन्यौ / मघोनी¹
maghónyau / maghónī¹
मघोन्यः / मघोनीः¹
maghónyaḥ / maghónīḥ¹
Vocative मघोनि
mághoni
मघोन्यौ / मघोनी¹
mághonyau / mághonī¹
मघोन्यः / मघोनीः¹
mághonyaḥ / mághonīḥ¹
Accusative मघोनीम्
maghónīm
मघोन्यौ / मघोनी¹
maghónyau / maghónī¹
मघोनीः
maghónīḥ
Instrumental मघोन्या
maghónyā
मघोनीभ्याम्
maghónībhyām
मघोनीभिः
maghónībhiḥ
Dative मघोन्यै
maghónyai
मघोनीभ्याम्
maghónībhyām
मघोनीभ्यः
maghónībhyaḥ
Ablative मघोन्याः / मघोन्यै²
maghónyāḥ / maghónyai²
मघोनीभ्याम्
maghónībhyām
मघोनीभ्यः
maghónībhyaḥ
Genitive मघोन्याः / मघोन्यै²
maghónyāḥ / maghónyai²
मघोन्योः
maghónyoḥ
मघोनीनाम्
maghónīnām
Locative मघोन्याम्
maghónyām
मघोन्योः
maghónyoḥ
मघोनीषु
maghónīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of मघवती (maghavatī)
Singular Dual Plural
Nominative मघवती
maghavatī
मघवत्यौ / मघवती¹
maghavatyau / maghavatī¹
मघवत्यः / मघवतीः¹
maghavatyaḥ / maghavatīḥ¹
Vocative मघवति
maghavati
मघवत्यौ / मघवती¹
maghavatyau / maghavatī¹
मघवत्यः / मघवतीः¹
maghavatyaḥ / maghavatīḥ¹
Accusative मघवतीम्
maghavatīm
मघवत्यौ / मघवती¹
maghavatyau / maghavatī¹
मघवतीः
maghavatīḥ
Instrumental मघवत्या
maghavatyā
मघवतीभ्याम्
maghavatībhyām
मघवतीभिः
maghavatībhiḥ
Dative मघवत्यै
maghavatyai
मघवतीभ्याम्
maghavatībhyām
मघवतीभ्यः
maghavatībhyaḥ
Ablative मघवत्याः / मघवत्यै²
maghavatyāḥ / maghavatyai²
मघवतीभ्याम्
maghavatībhyām
मघवतीभ्यः
maghavatībhyaḥ
Genitive मघवत्याः / मघवत्यै²
maghavatyāḥ / maghavatyai²
मघवत्योः
maghavatyoḥ
मघवतीनाम्
maghavatīnām
Locative मघवत्याम्
maghavatyām
मघवत्योः
maghavatyoḥ
मघवतीषु
maghavatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of मघवन् (maghávan)
Singular Dual Plural
Nominative मघव
magháva
मघोनी / मघवनी
maghónī / maghávanī
मघवानि / मघव¹ / मघवा¹
maghávāni / magháva¹ / maghávā¹
Vocative मघवन् / मघव
mághavan / mághava
मघोनी / मघवनी
mághonī / mághavanī
मघवानि / मघव¹ / मघवा¹
mághavāni / mághava¹ / mághavā¹
Accusative मघव
magháva
मघोनी / मघवनी
maghónī / maghávanī
मघवानि / मघव¹ / मघवा¹
maghávāni / magháva¹ / maghávā¹
Instrumental मघोना
maghónā
मघवभ्याम् / मघवद्भ्याम्
maghávabhyām / maghávadbhyām
मघवभिः / मघवद्भिः
maghávabhiḥ / maghávadbhiḥ
Dative मघोने
maghóne
मघवभ्याम् / मघवद्भ्याम्
maghávabhyām / maghávadbhyām
मघवभ्यः / मघवद्भ्यः
maghávabhyaḥ / maghávadbhyaḥ
Ablative मघोनः
maghónaḥ
मघवभ्याम् / मघवद्भ्याम्
maghávabhyām / maghávadbhyām
मघवभ्यः / मघवद्भ्यः
maghávabhyaḥ / maghávadbhyaḥ
Genitive मघोनः
maghónaḥ
मघोनोः
maghónoḥ
मघोनाम्
maghónām
Locative मघोनि / मघवनि / मघवन्¹
maghóni / maghávani / maghávan¹
मघोनोः
maghónoḥ
मघवसु / मघवत्सु
maghávasu / maghávatsu
Notes
  • ¹Vedic

Proper noun edit

मघवन् (maghávan) stemm

  1. name of Indra

Declension edit

Masculine an-stem declension of मघवन् (maghávan)
Singular
Nominative मघवा
maghávā
Vocative मघवन्
mághavan
Accusative मघवानम्
maghávānam
Instrumental मघोना
maghónā
Dative मघोने
maghóne
Ablative मघोनः
maghónaḥ
Genitive मघोनः
maghónaḥ
Locative मघोनि / मघवनि / मघवन्¹
maghóni / maghávani / maghávan¹
Notes
  • ¹Vedic

References edit