मरीयमि

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Borrowed from Hindi मरियम (mariyam), from Classical Persian مریم (maryam), from Arabic مَرْيَم (maryam), ultimately a borrowing from Hebrew מרים (maryam).

Pronunciation

edit

Proper noun

edit

मरीयमि (marīyami) stemf

  1. (New Sanskrit) Mary (the mother of Jesus Christ)

Declension

edit
Feminine i-stem declension of मरीयमि (marīyami)
Singular Dual Plural
Nominative मरीयमिः
marīyamiḥ
मरीयमी
marīyamī
मरीयमयः
marīyamayaḥ
Vocative मरीयमे
marīyame
मरीयमी
marīyamī
मरीयमयः
marīyamayaḥ
Accusative मरीयमिम्
marīyamim
मरीयमी
marīyamī
मरीयमीः
marīyamīḥ
Instrumental मरीयम्या
marīyamyā
मरीयमिभ्याम्
marīyamibhyām
मरीयमिभिः
marīyamibhiḥ
Dative मरीयमये / मरीयम्यै¹
marīyamaye / marīyamyai¹
मरीयमिभ्याम्
marīyamibhyām
मरीयमिभ्यः
marīyamibhyaḥ
Ablative मरीयमेः / मरीयम्याः¹
marīyameḥ / marīyamyāḥ¹
मरीयमिभ्याम्
marīyamibhyām
मरीयमिभ्यः
marīyamibhyaḥ
Genitive मरीयमेः / मरीयम्याः¹
marīyameḥ / marīyamyāḥ¹
मरीयम्योः
marīyamyoḥ
मरीयमीणाम्
marīyamīṇām
Locative मरीयमौ / मरीयम्याम्¹
marīyamau / marīyamyām¹
मरीयम्योः
marīyamyoḥ
मरीयमिषु
marīyamiṣu
Notes
  • ¹Later Sanskrit

Derived terms

edit

References

edit