Sanskrit edit

Alternative scripts edit

Pronunciation edit

Etymology 1 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun edit

मल्ल (malla) stemm

  1. a wrestler or boxer by profession (the offspring of an out-caste Kṣatriya by a Kṣatriya female who was previously the wife of another out-caste), an athlete, a very strong man
  2. a kind of fish
  3. the cheek and temples
Declension edit
Masculine a-stem declension of मल्ल (malla)
Singular Dual Plural
Nominative मल्लः
mallaḥ
मल्लौ / मल्ला¹
mallau / mallā¹
मल्लाः / मल्लासः¹
mallāḥ / mallāsaḥ¹
Vocative मल्ल
malla
मल्लौ / मल्ला¹
mallau / mallā¹
मल्लाः / मल्लासः¹
mallāḥ / mallāsaḥ¹
Accusative मल्लम्
mallam
मल्लौ / मल्ला¹
mallau / mallā¹
मल्लान्
mallān
Instrumental मल्लेन
mallena
मल्लाभ्याम्
mallābhyām
मल्लैः / मल्लेभिः¹
mallaiḥ / mallebhiḥ¹
Dative मल्लाय
mallāya
मल्लाभ्याम्
mallābhyām
मल्लेभ्यः
mallebhyaḥ
Ablative मल्लात्
mallāt
मल्लाभ्याम्
mallābhyām
मल्लेभ्यः
mallebhyaḥ
Genitive मल्लस्य
mallasya
मल्लयोः
mallayoḥ
मल्लानाम्
mallānām
Locative मल्ले
malle
मल्लयोः
mallayoḥ
मल्लेषु
malleṣu
Notes
  • ¹Vedic

Proper noun edit

मल्ल (malla)

  1. (in the plural) an ancient Indo-Aryan tribe of north-eastern South Asia whose existence is attested during the Iron Age

Adjective edit

मल्ल (malla) stem

  1. strong, robust
  2. good, excellent
Declension edit
Masculine a-stem declension of मल्ल
Nom. sg. मल्लः (mallaḥ)
Gen. sg. मल्लस्य (mallasya)
Singular Dual Plural
Nominative मल्लः (mallaḥ) मल्लौ (mallau) मल्लाः (mallāḥ)
Vocative मल्ल (malla) मल्लौ (mallau) मल्लाः (mallāḥ)
Accusative मल्लम् (mallam) मल्लौ (mallau) मल्लान् (mallān)
Instrumental मल्लेन (mallena) मल्लाभ्याम् (mallābhyām) मल्लैः (mallaiḥ)
Dative मल्लाय (mallāya) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
Ablative मल्लात् (mallāt) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
Genitive मल्लस्य (mallasya) मल्लयोः (mallayoḥ) मल्लानाम् (mallānām)
Locative मल्ले (malle) मल्लयोः (mallayoḥ) मल्लेषु (malleṣu)
Feminine ā-stem declension of मल्ल
Nom. sg. मल्ला (mallā)
Gen. sg. मल्लायाः (mallāyāḥ)
Singular Dual Plural
Nominative मल्ला (mallā) मल्ले (malle) मल्लाः (mallāḥ)
Vocative मल्ले (malle) मल्ले (malle) मल्लाः (mallāḥ)
Accusative मल्लाम् (mallām) मल्ले (malle) मल्लाः (mallāḥ)
Instrumental मल्लया (mallayā) मल्लाभ्याम् (mallābhyām) मल्लाभिः (mallābhiḥ)
Dative मल्लायै (mallāyai) मल्लाभ्याम् (mallābhyām) मल्लाभ्यः (mallābhyaḥ)
Ablative मल्लायाः (mallāyāḥ) मल्लाभ्याम् (mallābhyām) मल्लाभ्यः (mallābhyaḥ)
Genitive मल्लायाः (mallāyāḥ) मल्लयोः (mallayoḥ) मल्लानाम् (mallānām)
Locative मल्लायाम् (mallāyām) मल्लयोः (mallayoḥ) मल्लासु (mallāsu)
Neuter a-stem declension of मल्ल
Nom. sg. मल्लम् (mallam)
Gen. sg. मल्लस्य (mallasya)
Singular Dual Plural
Nominative मल्लम् (mallam) मल्ले (malle) मल्लानि (mallāni)
Vocative मल्ल (malla) मल्ले (malle) मल्लानि (mallāni)
Accusative मल्लम् (mallam) मल्ले (malle) मल्लानि (mallāni)
Instrumental मल्लेन (mallena) मल्लाभ्याम् (mallābhyām) मल्लैः (mallaiḥ)
Dative मल्लाय (mallāya) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
Ablative मल्लात् (mallāt) मल्लाभ्याम् (mallābhyām) मल्लेभ्यः (mallebhyaḥ)
Genitive मल्लस्य (mallasya) मल्लयोः (mallayoḥ) मल्लानाम् (mallānām)
Locative मल्ले (malle) मल्लयोः (mallayoḥ) मल्लेषु (malleṣu)

Etymology 2 edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun edit

मल्ल (malla) stemm

  1. a vessel, boiler
  2. the remnant of an oblation
Declension edit
Masculine a-stem declension of मल्ल (malla)
Singular Dual Plural
Nominative मल्लः
mallaḥ
मल्लौ / मल्ला¹
mallau / mallā¹
मल्लाः / मल्लासः¹
mallāḥ / mallāsaḥ¹
Vocative मल्ल
malla
मल्लौ / मल्ला¹
mallau / mallā¹
मल्लाः / मल्लासः¹
mallāḥ / mallāsaḥ¹
Accusative मल्लम्
mallam
मल्लौ / मल्ला¹
mallau / mallā¹
मल्लान्
mallān
Instrumental मल्लेन
mallena
मल्लाभ्याम्
mallābhyām
मल्लैः / मल्लेभिः¹
mallaiḥ / mallebhiḥ¹
Dative मल्लाय
mallāya
मल्लाभ्याम्
mallābhyām
मल्लेभ्यः
mallebhyaḥ
Ablative मल्लात्
mallāt
मल्लाभ्याम्
mallābhyām
मल्लेभ्यः
mallebhyaḥ
Genitive मल्लस्य
mallasya
मल्लयोः
mallayoḥ
मल्लानाम्
mallānām
Locative मल्ले
malle
मल्लयोः
mallayoḥ
मल्लेषु
malleṣu
Notes
  • ¹Vedic

References edit

  • Monier Williams (1899) “मल्ल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 793/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 392-3
  • Mayrhofer, Manfred (1963) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 600-1