मल्लिका

(Redirected from मल्लिक)

Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

Compound of मल्लि (malli) +‎ -का (-kā).

Pronunciation

edit

Noun

edit

मल्लिका (mallikā) stemf

  1. A kind of jasmine
  2. A kind of goose with brown legs and bill
  3. The month Māgha
  4. A shuttle
  5. of a musical instrument

Declension

edit
Feminine ā-stem declension of मल्लिका (mallikā)
Singular Dual Plural
Nominative मल्लिका
mallikā
मल्लिके
mallike
मल्लिकाः
mallikāḥ
Vocative मल्लिके
mallike
मल्लिके
mallike
मल्लिकाः
mallikāḥ
Accusative मल्लिकाम्
mallikām
मल्लिके
mallike
मल्लिकाः
mallikāḥ
Instrumental मल्लिकया / मल्लिका¹
mallikayā / mallikā¹
मल्लिकाभ्याम्
mallikābhyām
मल्लिकाभिः
mallikābhiḥ
Dative मल्लिकायै
mallikāyai
मल्लिकाभ्याम्
mallikābhyām
मल्लिकाभ्यः
mallikābhyaḥ
Ablative मल्लिकायाः / मल्लिकायै²
mallikāyāḥ / mallikāyai²
मल्लिकाभ्याम्
mallikābhyām
मल्लिकाभ्यः
mallikābhyaḥ
Genitive मल्लिकायाः / मल्लिकायै²
mallikāyāḥ / mallikāyai²
मल्लिकयोः
mallikayoḥ
मल्लिकानाम्
mallikānām
Locative मल्लिकायाम्
mallikāyām
मल्लिकयोः
mallikayoḥ
मल्लिकासु
mallikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit