महाभारत

Hindi edit

Etymology edit

Borrowed from Sanskrit महाभारत (mahābhārata, from महा- (mahā-, great) +‎ भारत (bhārat, India, the land of the Bharatas)).

Proper noun edit

महाभारत (mahābhāratm (Urdu spelling مہابھارت)

  1. Mahabharata

Declension edit

Noun edit

महाभारत (mahābhāratm

  1. (figurative) a war of epic proportions; a world war

Declension edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of महत् (mahat, great) +‎ भारत (bhārata, the story of the Bharatas and their wars)

Pronunciation edit

Noun edit

महाभारत (mahā́bhārata) stemm or n

  1. Mahabharata

Declension edit

Masculine a-stem declension of महाभारत (mahā́bhārata)
Singular Dual Plural
Nominative महाभारतः
mahā́bhārataḥ
महाभारतौ / महाभारता¹
mahā́bhāratau / mahā́bhāratā¹
महाभारताः / महाभारतासः¹
mahā́bhāratāḥ / mahā́bhāratāsaḥ¹
Vocative महाभारत
máhābhārata
महाभारतौ / महाभारता¹
máhābhāratau / máhābhāratā¹
महाभारताः / महाभारतासः¹
máhābhāratāḥ / máhābhāratāsaḥ¹
Accusative महाभारतम्
mahā́bhāratam
महाभारतौ / महाभारता¹
mahā́bhāratau / mahā́bhāratā¹
महाभारतान्
mahā́bhāratān
Instrumental महाभारतेन
mahā́bhāratena
महाभारताभ्याम्
mahā́bhāratābhyām
महाभारतैः / महाभारतेभिः¹
mahā́bhārataiḥ / mahā́bhāratebhiḥ¹
Dative महाभारताय
mahā́bhāratāya
महाभारताभ्याम्
mahā́bhāratābhyām
महाभारतेभ्यः
mahā́bhāratebhyaḥ
Ablative महाभारतात्
mahā́bhāratāt
महाभारताभ्याम्
mahā́bhāratābhyām
महाभारतेभ्यः
mahā́bhāratebhyaḥ
Genitive महाभारतस्य
mahā́bhāratasya
महाभारतयोः
mahā́bhāratayoḥ
महाभारतानाम्
mahā́bhāratānām
Locative महाभारते
mahā́bhārate
महाभारतयोः
mahā́bhāratayoḥ
महाभारतेषु
mahā́bhārateṣu
Notes
  • ¹Vedic
Neuter a-stem declension of महाभारत (mahā́bhārata)
Singular Dual Plural
Nominative महाभारतम्
mahā́bhāratam
महाभारते
mahā́bhārate
महाभारतानि / महाभारता¹
mahā́bhāratāni / mahā́bhāratā¹
Vocative महाभारत
máhābhārata
महाभारते
máhābhārate
महाभारतानि / महाभारता¹
máhābhāratāni / máhābhāratā¹
Accusative महाभारतम्
mahā́bhāratam
महाभारते
mahā́bhārate
महाभारतानि / महाभारता¹
mahā́bhāratāni / mahā́bhāratā¹
Instrumental महाभारतेन
mahā́bhāratena
महाभारताभ्याम्
mahā́bhāratābhyām
महाभारतैः / महाभारतेभिः¹
mahā́bhārataiḥ / mahā́bhāratebhiḥ¹
Dative महाभारताय
mahā́bhāratāya
महाभारताभ्याम्
mahā́bhāratābhyām
महाभारतेभ्यः
mahā́bhāratebhyaḥ
Ablative महाभारतात्
mahā́bhāratāt
महाभारताभ्याम्
mahā́bhāratābhyām
महाभारतेभ्यः
mahā́bhāratebhyaḥ
Genitive महाभारतस्य
mahā́bhāratasya
महाभारतयोः
mahā́bhāratayoḥ
महाभारतानाम्
mahā́bhāratānām
Locative महाभारते
mahā́bhārate
महाभारतयोः
mahā́bhāratayoḥ
महाभारतेषु
mahā́bhārateṣu
Notes
  • ¹Vedic

Descendants edit

References edit