महाभारत

Hindi

edit

Etymology

edit

Borrowed from Sanskrit महाभारत (mahābhārata, from महा- (mahā-, great) +‎ भारत (bhārat, India, the land of the Bharatas)).

Proper noun

edit

महाभारत (mahābhāratm (Urdu spelling مہابھارت)

  1. Mahabharata

Declension

edit

Noun

edit

महाभारत (mahābhāratm

  1. (figurative) a war of epic proportions; a world war

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of महा (mahā́, great) +‎ भारत (bhā́rata, the story of the Bharatas and their wars)

Pronunciation

edit

Noun

edit

महाभारत (mahābhā́rata) stemm or n

  1. Mahabharata

Declension

edit
Masculine a-stem declension of महाभारत (mahābhā́rata)
Singular Dual Plural
Nominative महाभारतः
mahābhā́rataḥ
महाभारतौ / महाभारता¹
mahābhā́ratau / mahābhā́ratā¹
महाभारताः / महाभारतासः¹
mahābhā́ratāḥ / mahābhā́ratāsaḥ¹
Vocative महाभारत
máhābhārata
महाभारतौ / महाभारता¹
máhābhāratau / máhābhāratā¹
महाभारताः / महाभारतासः¹
máhābhāratāḥ / máhābhāratāsaḥ¹
Accusative महाभारतम्
mahābhā́ratam
महाभारतौ / महाभारता¹
mahābhā́ratau / mahābhā́ratā¹
महाभारतान्
mahābhā́ratān
Instrumental महाभारतेन
mahābhā́ratena
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतैः / महाभारतेभिः¹
mahābhā́rataiḥ / mahābhā́ratebhiḥ¹
Dative महाभारताय
mahābhā́ratāya
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतेभ्यः
mahābhā́ratebhyaḥ
Ablative महाभारतात्
mahābhā́ratāt
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतेभ्यः
mahābhā́ratebhyaḥ
Genitive महाभारतस्य
mahābhā́ratasya
महाभारतयोः
mahābhā́ratayoḥ
महाभारतानाम्
mahābhā́ratānām
Locative महाभारते
mahābhā́rate
महाभारतयोः
mahābhā́ratayoḥ
महाभारतेषु
mahābhā́rateṣu
Notes
  • ¹Vedic
Neuter a-stem declension of महाभारत (mahābhā́rata)
Singular Dual Plural
Nominative महाभारतम्
mahābhā́ratam
महाभारते
mahābhā́rate
महाभारतानि / महाभारता¹
mahābhā́ratāni / mahābhā́ratā¹
Vocative महाभारत
máhābhārata
महाभारते
máhābhārate
महाभारतानि / महाभारता¹
máhābhāratāni / máhābhāratā¹
Accusative महाभारतम्
mahābhā́ratam
महाभारते
mahābhā́rate
महाभारतानि / महाभारता¹
mahābhā́ratāni / mahābhā́ratā¹
Instrumental महाभारतेन
mahābhā́ratena
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतैः / महाभारतेभिः¹
mahābhā́rataiḥ / mahābhā́ratebhiḥ¹
Dative महाभारताय
mahābhā́ratāya
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतेभ्यः
mahābhā́ratebhyaḥ
Ablative महाभारतात्
mahābhā́ratāt
महाभारताभ्याम्
mahābhā́ratābhyām
महाभारतेभ्यः
mahābhā́ratebhyaḥ
Genitive महाभारतस्य
mahābhā́ratasya
महाभारतयोः
mahābhā́ratayoḥ
महाभारतानाम्
mahābhā́ratānām
Locative महाभारते
mahābhā́rate
महाभारतयोः
mahābhā́ratayoḥ
महाभारतेषु
mahābhā́rateṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit