महीरजस्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of मही (mahī́, earth) +‎ रजस् (rájas, dust).

Pronunciation

edit

Noun

edit

महीरजस् (mahīrajas) stemn

  1. (Classical Sanskrit) sand
    Synonyms: see Thesaurus:वालुका

Declension

edit
Neuter as-stem declension of महीरजस् (mahīrajas)
Singular Dual Plural
Nominative महीरजः
mahīrajaḥ
महीरजसी
mahīrajasī
महीरजांसि
mahīrajāṃsi
Vocative महीरजः
mahīrajaḥ
महीरजसी
mahīrajasī
महीरजांसि
mahīrajāṃsi
Accusative महीरजः
mahīrajaḥ
महीरजसी
mahīrajasī
महीरजांसि
mahīrajāṃsi
Instrumental महीरजसा
mahīrajasā
महीरजोभ्याम्
mahīrajobhyām
महीरजोभिः
mahīrajobhiḥ
Dative महीरजसे
mahīrajase
महीरजोभ्याम्
mahīrajobhyām
महीरजोभ्यः
mahīrajobhyaḥ
Ablative महीरजसः
mahīrajasaḥ
महीरजोभ्याम्
mahīrajobhyām
महीरजोभ्यः
mahīrajobhyaḥ
Genitive महीरजसः
mahīrajasaḥ
महीरजसोः
mahīrajasoḥ
महीरजसाम्
mahīrajasām
Locative महीरजसि
mahīrajasi
महीरजसोः
mahīrajasoḥ
महीरजःसु
mahīrajaḥsu

Further reading

edit