Sanskrit edit

Alternative scripts edit

Etymology edit

A later form of मृष्ट (mṛṣṭa, rubbed, washed, pure, polished), from the root मृज् (mṛj, to polish, purify), or, less likely, मृश् (mṛś, to touch, consider).

Pronunciation edit

Adjective edit

मिष्ट (miṣṭa) stem (root मृज्)

  1. Alternative form of मृष्ट (mṛṣṭá)
  2. (literally, figuratively) dainty, delicate, sweet

Declension edit

Masculine a-stem declension of मिष्ट (miṣṭa)
Singular Dual Plural
Nominative मिष्टः
miṣṭaḥ
मिष्टौ / मिष्टा¹
miṣṭau / miṣṭā¹
मिष्टाः / मिष्टासः¹
miṣṭāḥ / miṣṭāsaḥ¹
Vocative मिष्ट
miṣṭa
मिष्टौ / मिष्टा¹
miṣṭau / miṣṭā¹
मिष्टाः / मिष्टासः¹
miṣṭāḥ / miṣṭāsaḥ¹
Accusative मिष्टम्
miṣṭam
मिष्टौ / मिष्टा¹
miṣṭau / miṣṭā¹
मिष्टान्
miṣṭān
Instrumental मिष्टेन
miṣṭena
मिष्टाभ्याम्
miṣṭābhyām
मिष्टैः / मिष्टेभिः¹
miṣṭaiḥ / miṣṭebhiḥ¹
Dative मिष्टाय
miṣṭāya
मिष्टाभ्याम्
miṣṭābhyām
मिष्टेभ्यः
miṣṭebhyaḥ
Ablative मिष्टात्
miṣṭāt
मिष्टाभ्याम्
miṣṭābhyām
मिष्टेभ्यः
miṣṭebhyaḥ
Genitive मिष्टस्य
miṣṭasya
मिष्टयोः
miṣṭayoḥ
मिष्टानाम्
miṣṭānām
Locative मिष्टे
miṣṭe
मिष्टयोः
miṣṭayoḥ
मिष्टेषु
miṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मिष्टा (miṣṭā)
Singular Dual Plural
Nominative मिष्टा
miṣṭā
मिष्टे
miṣṭe
मिष्टाः
miṣṭāḥ
Vocative मिष्टे
miṣṭe
मिष्टे
miṣṭe
मिष्टाः
miṣṭāḥ
Accusative मिष्टाम्
miṣṭām
मिष्टे
miṣṭe
मिष्टाः
miṣṭāḥ
Instrumental मिष्टया / मिष्टा¹
miṣṭayā / miṣṭā¹
मिष्टाभ्याम्
miṣṭābhyām
मिष्टाभिः
miṣṭābhiḥ
Dative मिष्टायै
miṣṭāyai
मिष्टाभ्याम्
miṣṭābhyām
मिष्टाभ्यः
miṣṭābhyaḥ
Ablative मिष्टायाः / मिष्टायै²
miṣṭāyāḥ / miṣṭāyai²
मिष्टाभ्याम्
miṣṭābhyām
मिष्टाभ्यः
miṣṭābhyaḥ
Genitive मिष्टायाः / मिष्टायै²
miṣṭāyāḥ / miṣṭāyai²
मिष्टयोः
miṣṭayoḥ
मिष्टानाम्
miṣṭānām
Locative मिष्टायाम्
miṣṭāyām
मिष्टयोः
miṣṭayoḥ
मिष्टासु
miṣṭāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मिष्ट (miṣṭa)
Singular Dual Plural
Nominative मिष्टम्
miṣṭam
मिष्टे
miṣṭe
मिष्टानि / मिष्टा¹
miṣṭāni / miṣṭā¹
Vocative मिष्ट
miṣṭa
मिष्टे
miṣṭe
मिष्टानि / मिष्टा¹
miṣṭāni / miṣṭā¹
Accusative मिष्टम्
miṣṭam
मिष्टे
miṣṭe
मिष्टानि / मिष्टा¹
miṣṭāni / miṣṭā¹
Instrumental मिष्टेन
miṣṭena
मिष्टाभ्याम्
miṣṭābhyām
मिष्टैः / मिष्टेभिः¹
miṣṭaiḥ / miṣṭebhiḥ¹
Dative मिष्टाय
miṣṭāya
मिष्टाभ्याम्
miṣṭābhyām
मिष्टेभ्यः
miṣṭebhyaḥ
Ablative मिष्टात्
miṣṭāt
मिष्टाभ्याम्
miṣṭābhyām
मिष्टेभ्यः
miṣṭebhyaḥ
Genitive मिष्टस्य
miṣṭasya
मिष्टयोः
miṣṭayoḥ
मिष्टानाम्
miṣṭānām
Locative मिष्टे
miṣṭe
मिष्टयोः
miṣṭayoḥ
मिष्टेषु
miṣṭeṣu
Notes
  • ¹Vedic

Noun edit

मिष्ट (miṣṭa) stemn

  1. a sweetmeat, dainty or savory dish

Declension edit

Neuter a-stem declension of मिष्ट (miṣṭa)
Singular Dual Plural
Nominative मिष्टम्
miṣṭam
मिष्टे
miṣṭe
मिष्टानि / मिष्टा¹
miṣṭāni / miṣṭā¹
Vocative मिष्ट
miṣṭa
मिष्टे
miṣṭe
मिष्टानि / मिष्टा¹
miṣṭāni / miṣṭā¹
Accusative मिष्टम्
miṣṭam
मिष्टे
miṣṭe
मिष्टानि / मिष्टा¹
miṣṭāni / miṣṭā¹
Instrumental मिष्टेन
miṣṭena
मिष्टाभ्याम्
miṣṭābhyām
मिष्टैः / मिष्टेभिः¹
miṣṭaiḥ / miṣṭebhiḥ¹
Dative मिष्टाय
miṣṭāya
मिष्टाभ्याम्
miṣṭābhyām
मिष्टेभ्यः
miṣṭebhyaḥ
Ablative मिष्टात्
miṣṭāt
मिष्टाभ्याम्
miṣṭābhyām
मिष्टेभ्यः
miṣṭebhyaḥ
Genitive मिष्टस्य
miṣṭasya
मिष्टयोः
miṣṭayoḥ
मिष्टानाम्
miṣṭānām
Locative मिष्टे
miṣṭe
मिष्टयोः
miṣṭayoḥ
मिष्टेषु
miṣṭeṣu
Notes
  • ¹Vedic

Descendants edit

See descendants of मृष्ट (mṛṣṭa).

References edit

  • Monier Williams (1899) “मिष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, pages 818/1-2.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 405
  • Turner, Ralph Lilley (1969–1985) “mr̥ṣṭá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press