मुद्गर

Sanskrit

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

मुद्गर (mudgara) stemm

  1. mallet

Declension

edit
Masculine a-stem declension of मुद्गर (mudgara)
Singular Dual Plural
Nominative मुद्गरः
mudgaraḥ
मुद्गरौ / मुद्गरा¹
mudgarau / mudgarā¹
मुद्गराः / मुद्गरासः¹
mudgarāḥ / mudgarāsaḥ¹
Vocative मुद्गर
mudgara
मुद्गरौ / मुद्गरा¹
mudgarau / mudgarā¹
मुद्गराः / मुद्गरासः¹
mudgarāḥ / mudgarāsaḥ¹
Accusative मुद्गरम्
mudgaram
मुद्गरौ / मुद्गरा¹
mudgarau / mudgarā¹
मुद्गरान्
mudgarān
Instrumental मुद्गरेण
mudgareṇa
मुद्गराभ्याम्
mudgarābhyām
मुद्गरैः / मुद्गरेभिः¹
mudgaraiḥ / mudgarebhiḥ¹
Dative मुद्गराय
mudgarāya
मुद्गराभ्याम्
mudgarābhyām
मुद्गरेभ्यः
mudgarebhyaḥ
Ablative मुद्गरात्
mudgarāt
मुद्गराभ्याम्
mudgarābhyām
मुद्गरेभ्यः
mudgarebhyaḥ
Genitive मुद्गरस्य
mudgarasya
मुद्गरयोः
mudgarayoḥ
मुद्गराणाम्
mudgarāṇām
Locative मुद्गरे
mudgare
मुद्गरयोः
mudgarayoḥ
मुद्गरेषु
mudgareṣu
Notes
  • ¹Vedic

Derived terms

edit

Descendants

edit

References

edit