मूत्रमार्ग

Hindi

edit

Etymology

edit

Borrowed from Sanskrit मूत्रमार्ग (mūtramārga).

Pronunciation

edit
  • (Delhi) IPA(key): /muːt̪.ɾə.mɑːɾɡ/, [muːt̪.ɾɐ.mäːɾɡ]

Noun

edit

मूत्रमार्ग (mūtramārgm (Urdu spelling موترمارگ)

  1. (anatomy) urethra

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

मूत्र (mūtra, urine) +‎ मार्ग (mārga, road, path).

Pronunciation

edit

Noun

edit

मूत्रमार्ग (mūtramārga) stemm

  1. the urethra

Declension

edit
Masculine a-stem declension of मूत्रमार्ग (mūtramārga)
Singular Dual Plural
Nominative मूत्रमार्गः
mūtramārgaḥ
मूत्रमार्गौ / मूत्रमार्गा¹
mūtramārgau / mūtramārgā¹
मूत्रमार्गाः / मूत्रमार्गासः¹
mūtramārgāḥ / mūtramārgāsaḥ¹
Vocative मूत्रमार्ग
mūtramārga
मूत्रमार्गौ / मूत्रमार्गा¹
mūtramārgau / mūtramārgā¹
मूत्रमार्गाः / मूत्रमार्गासः¹
mūtramārgāḥ / mūtramārgāsaḥ¹
Accusative मूत्रमार्गम्
mūtramārgam
मूत्रमार्गौ / मूत्रमार्गा¹
mūtramārgau / mūtramārgā¹
मूत्रमार्गान्
mūtramārgān
Instrumental मूत्रमार्गेण
mūtramārgeṇa
मूत्रमार्गाभ्याम्
mūtramārgābhyām
मूत्रमार्गैः / मूत्रमार्गेभिः¹
mūtramārgaiḥ / mūtramārgebhiḥ¹
Dative मूत्रमार्गाय
mūtramārgāya
मूत्रमार्गाभ्याम्
mūtramārgābhyām
मूत्रमार्गेभ्यः
mūtramārgebhyaḥ
Ablative मूत्रमार्गात्
mūtramārgāt
मूत्रमार्गाभ्याम्
mūtramārgābhyām
मूत्रमार्गेभ्यः
mūtramārgebhyaḥ
Genitive मूत्रमार्गस्य
mūtramārgasya
मूत्रमार्गयोः
mūtramārgayoḥ
मूत्रमार्गाणाम्
mūtramārgāṇām
Locative मूत्रमार्गे
mūtramārge
मूत्रमार्गयोः
mūtramārgayoḥ
मूत्रमार्गेषु
mūtramārgeṣu
Notes
  • ¹Vedic

References

edit