मोचयति

Sanskrit

edit

Etymology

edit

Inherited from Proto-Indo-Aryan *mowćáyati, from Proto-Indo-Iranian *mowčáyati, from Proto-Indo-European *(s)mowk-éye-ti. By surface analysis, मुच् (muc) +‎ -अयति (-ayati).

Pronunciation

edit

Verb

edit

मोचयति (mocáyati) third-singular present indicative (root मुच्, class 10, type P, causative)

  1. causes to release

Conjugation

edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: मोचयितुम् (mocáyitum)
Undeclinable
Infinitive मोचयितुम्
mocáyitum
Gerund मोचित्वा
mocitvā́
Participles
Masculine/Neuter Gerundive मोचयितव्य / मोचनीय
mocayitavyá / mocanī́ya
Feminine Gerundive मोचयितव्या / मोचनीया
mocayitavyā́ / mocanī́yā
Masculine/Neuter Past Passive Participle मोचित
mocitá
Feminine Past Passive Participle मोचिता
mocitā́
Masculine/Neuter Past Active Participle मोचितवत्
mocitávat
Feminine Past Active Participle मोचितवती
mocitávatī
Present: मोचयति (mocáyati), मोचयते (mocáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मोचयति
mocáyati
मोचयतः
mocáyataḥ
मोचयन्ति
mocáyanti
मोचयते
mocáyate
मोचयेते
mocáyete
मोचयन्ते
mocáyante
Second मोचयसि
mocáyasi
मोचयथः
mocáyathaḥ
मोचयथ
mocáyatha
मोचयसे
mocáyase
मोचयेथे
mocáyethe
मोचयध्वे
mocáyadhve
First मोचयामि
mocáyāmi
मोचयावः
mocáyāvaḥ
मोचयामः
mocáyāmaḥ
मोचये
mocáye
मोचयावहे
mocáyāvahe
मोचयामहे
mocáyāmahe
Imperative
Third मोचयतु
mocáyatu
मोचयताम्
mocáyatām
मोचयन्तु
mocáyantu
मोचयताम्
mocáyatām
मोचयेताम्
mocáyetām
मोचयन्ताम्
mocáyantām
Second मोचय
mocáya
मोचयतम्
mocáyatam
मोचयत
mocáyata
मोचयस्व
mocáyasva
मोचयेथाम्
mocáyethām
मोचयध्वम्
mocáyadhvam
First मोचयानि
mocáyāni
मोचयाव
mocáyāva
मोचयाम
mocáyāma
मोचयै
mocáyai
मोचयावहै
mocáyāvahai
मोचयामहै
mocáyāmahai
Optative/Potential
Third मोचयेत्
mocáyet
मोचयेताम्
mocáyetām
मोचयेयुः
mocáyeyuḥ
मोचयेत
mocáyeta
मोचयेयाताम्
mocáyeyātām
मोचयेरन्
mocáyeran
Second मोचयेः
mocáyeḥ
मोचयेतम्
mocáyetam
मोचयेत
mocáyeta
मोचयेथाः
mocáyethāḥ
मोचयेयाथाम्
mocáyeyāthām
मोचयेध्वम्
mocáyedhvam
First मोचयेयम्
mocáyeyam
मोचयेव
mocáyeva
मोचयेम
mocáyema
मोचयेय
mocáyeya
मोचयेवहि
mocáyevahi
मोचयेमहि
mocáyemahi
Participles
मोचयत्
mocáyat
मोचयमान / मोचयान¹
mocáyamāna / mocayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अमोचयत् (ámocayat), अमोचयत (ámocayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमोचयत्
ámocayat
अमोचयताम्
ámocayatām
अमोचयन्
ámocayan
अमोचयत
ámocayata
अमोचयेताम्
ámocayetām
अमोचयन्त
ámocayanta
Second अमोचयः
ámocayaḥ
अमोचयतम्
ámocayatam
अमोचयत
ámocayata
अमोचयथाः
ámocayathāḥ
अमोचयेथाम्
ámocayethām
अमोचयध्वम्
ámocayadhvam
First अमोचयम्
ámocayam
अमोचयाव
ámocayāva
अमोचयाम
ámocayāma
अमोचये
ámocaye
अमोचयावहि
ámocayāvahi
अमोचयामहि
ámocayāmahi
Future: मोचयिष्यति (mocayiṣyáti), मोचयिष्यते (mocayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मोचयिष्यति
mocayiṣyáti
मोचयिष्यतः
mocayiṣyátaḥ
मोचयिष्यन्ति
mocayiṣyánti
मोचयिष्यते
mocayiṣyáte
मोचयिष्येते
mocayiṣyéte
मोचयिष्यन्ते
mocayiṣyánte
Second मोचयिष्यसि
mocayiṣyási
मोचयिष्यथः
mocayiṣyáthaḥ
मोचयिष्यथ
mocayiṣyátha
मोचयिष्यसे
mocayiṣyáse
मोचयिष्येथे
mocayiṣyéthe
मोचयिष्यध्वे
mocayiṣyádhve
First मोचयिष्यामि
mocayiṣyā́mi
मोचयिष्यावः
mocayiṣyā́vaḥ
मोचयिष्यामः
mocayiṣyā́maḥ
मोचयिष्ये
mocayiṣyé
मोचयिष्यावहे
mocayiṣyā́vahe
मोचयिष्यामहे
mocayiṣyā́mahe
Participles
मोचयिष्यत्
mocayiṣyát
मोचयिष्यमाण
mocayiṣyámāṇa
Conditional: अमोचयिष्यत् (ámocayiṣyat), अमोचयिष्यत (ámocayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अमोचयिष्यत्
ámocayiṣyat
अमोचयिष्यताम्
ámocayiṣyatām
अमोचयिष्यन्
ámocayiṣyan
अमोचयिष्यत
ámocayiṣyata
अमोचयिष्येताम्
ámocayiṣyetām
अमोचयिष्यन्त
ámocayiṣyanta
Second अमोचयिष्यः
ámocayiṣyaḥ
अमोचयिष्यतम्
ámocayiṣyatam
अमोचयिष्यत
ámocayiṣyata
अमोचयिष्यथाः
ámocayiṣyathāḥ
अमोचयिष्येथाम्
ámocayiṣyethām
अमोचयिष्यध्वम्
ámocayiṣyadhvam
First अमोचयिष्यम्
ámocayiṣyam
अमोचयिष्याव
ámocayiṣyāva
अमोचयिष्याम
ámocayiṣyāma
अमोचयिष्ये
ámocayiṣye
अमोचयिष्यावहि
ámocayiṣyāvahi
अमोचयिष्यामहि
ámocayiṣyāmahi
Benedictive/Precative: मोच्यात् (mocyā́t), मोचयिषीष्ट (mocayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third मोच्यात्
mocyā́t
मोच्यास्ताम्
mocyā́stām
मोच्यासुः
mocyā́suḥ
मोचयिषीष्ट
mocayiṣīṣṭá
मोचयिषीयास्ताम्¹
mocayiṣīyā́stām¹
मोचयिषीरन्
mocayiṣīrán
Second मोच्याः
mocyā́ḥ
मोच्यास्तम्
mocyā́stam
मोच्यास्त
mocyā́sta
मोचयिषीष्ठाः
mocayiṣīṣṭhā́ḥ
मोचयिषीयास्थाम्¹
mocayiṣīyā́sthām¹
मोचयिषीध्वम्
mocayiṣīdhvám
First मोच्यासम्
mocyā́sam
मोच्यास्व
mocyā́sva
मोच्यास्म
mocyā́sma
मोचयिषीय
mocayiṣīyá
मोचयिषीवहि
mocayiṣīváhi
मोचयिषीमहि
mocayiṣīmáhi
Notes
  • ¹Uncertain
Perfect: मोचयाञ्चकार (mocayāñcakā́ra) or मोचयाम्बभूव (mocayāmbabhū́va) or मोचयामास (mocayāmā́sa), मोचयाञ्चक्रे (mocayāñcakré) or मोचयाम्बभूव (mocayāmbabhū́va) or मोचयामास (mocayāmā́sa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third मोचयाञ्चकार / मोचयाम्बभूव / मोचयामास
mocayāñcakā́ra / mocayāmbabhū́va / mocayāmā́sa
मोचयाञ्चक्रतुः / मोचयाम्बभूवतुः / मोचयामासतुः
mocayāñcakrátuḥ / mocayāmbabhūvátuḥ / mocayāmāsátuḥ
मोचयाञ्चक्रुः / मोचयाम्बभूवुः / मोचयामासुः
mocayāñcakrúḥ / mocayāmbabhūvúḥ / mocayāmāsúḥ
मोचयाञ्चक्रे / मोचयाम्बभूव / मोचयामास
mocayāñcakré / mocayāmbabhū́va / mocayāmā́sa
मोचयाञ्चक्राते / मोचयाम्बभूवतुः / मोचयामासतुः
mocayāñcakrā́te / mocayāmbabhūvátuḥ / mocayāmāsátuḥ
मोचयाञ्चक्रिरे / मोचयाम्बभूवुः / मोचयामासुः
mocayāñcakriré / mocayāmbabhūvúḥ / mocayāmāsúḥ
Second मोचयाञ्चकर्थ / मोचयाम्बभूविथ / मोचयामासिथ
mocayāñcakártha / mocayāmbabhū́vitha / mocayāmā́sitha
मोचयाञ्चक्रथुः / मोचयाम्बभूवथुः / मोचयामासथुः
mocayāñcakráthuḥ / mocayāmbabhūváthuḥ / mocayāmāsáthuḥ
मोचयाञ्चक्र / मोचयाम्बभूव / मोचयामास
mocayāñcakrá / mocayāmbabhūvá / mocayāmāsá
मोचयाञ्चकृषे / मोचयाम्बभूविथ / मोचयामासिथ
mocayāñcakṛṣé / mocayāmbabhū́vitha / mocayāmā́sitha
मोचयाञ्चक्राथे / मोचयाम्बभूवथुः / मोचयामासथुः
mocayāñcakrā́the / mocayāmbabhūváthuḥ / mocayāmāsáthuḥ
मोचयाञ्चकृध्वे / मोचयाम्बभूव / मोचयामास
mocayāñcakṛdhvé / mocayāmbabhūvá / mocayāmāsá
First मोचयाञ्चकर / मोचयाम्बभूव / मोचयामास
mocayāñcakára / mocayāmbabhū́va / mocayāmā́sa
मोचयाञ्चकृव / मोचयाम्बभूविव / मोचयामासिव
mocayāñcakṛvá / mocayāmbabhūvivá / mocayāmāsivá
मोचयाञ्चकृम / मोचयाम्बभूविम / मोचयामासिम
mocayāñcakṛmá / mocayāmbabhūvimá / mocayāmāsimá
मोचयाञ्चक्रे / मोचयाम्बभूव / मोचयामास
mocayāñcakré / mocayāmbabhū́va / mocayāmā́sa
मोचयाञ्चकृवहे / मोचयाम्बभूविव / मोचयामासिव
mocayāñcakṛváhe / mocayāmbabhūvivá / mocayāmāsivá
मोचयाञ्चकृमहे / मोचयाम्बभूविम / मोचयामासिम
mocayāñcakṛmáhe / mocayāmbabhūvimá / mocayāmāsimá
Participles
मोचयाञ्चकृवांस् / मोचयाम्बभूवांस् / मोचयामासिवांस्
mocayāñcakṛvā́ṃs / mocayāmbabhūvā́ṃs / mocayāmāsivā́ṃs
मोचयाञ्चक्रान / मोचयाम्बभूवांस् / मोचयामासिवांस्
mocayāñcakrāná / mocayāmbabhūvā́ṃs / mocayāmāsivā́ṃs

Descendants

edit

References

edit