Sanskrit

edit

Etymology

edit

From यत् (yat).

Pronunciation

edit

Noun

edit

यति (yáti) stemm

  1. a disposer
  2. ‘a striver’, an ascetic, devotee, one who has restrained his passions and abandoned the world

Declension

edit
Masculine i-stem declension of यति (yáti)
Singular Dual Plural
Nominative यतिः
yátiḥ
यती
yátī
यतयः
yátayaḥ
Vocative यते
yáte
यती
yátī
यतयः
yátayaḥ
Accusative यतिम्
yátim
यती
yátī
यतीन्
yátīn
Instrumental यतिना / यत्या¹
yátinā / yátyā¹
यतिभ्याम्
yátibhyām
यतिभिः
yátibhiḥ
Dative यतये
yátaye
यतिभ्याम्
yátibhyām
यतिभ्यः
yátibhyaḥ
Ablative यतेः / यत्यः¹
yáteḥ / yátyaḥ¹
यतिभ्याम्
yátibhyām
यतिभ्यः
yátibhyaḥ
Genitive यतेः / यत्यः¹
yáteḥ / yátyaḥ¹
यत्योः
yátyoḥ
यतीनाम्
yátīnām
Locative यतौ / यता¹
yátau / yátā¹
यत्योः
yátyoḥ
यतिषु
yátiṣu
Notes
  • ¹Vedic

Descendants

edit
  • Tamil: யதி (yati)
  • Telugu: యతి (yati)