Sanskrit edit

Alternative scripts edit

Noun edit

यामेय (yāmeya) stemm

  1. sororal nephew, the son of one’s sister

Declension edit

Masculine a-stem declension of यामेय
Nom. sg. यामेयः (yāmeyaḥ)
Gen. sg. यामेयस्य (yāmeyasya)
Singular Dual Plural
Nominative यामेयः (yāmeyaḥ) यामेयौ (yāmeyau) यामेयाः (yāmeyāḥ)
Vocative यामेय (yāmeya) यामेयौ (yāmeyau) यामेयाः (yāmeyāḥ)
Accusative यामेयम् (yāmeyam) यामेयौ (yāmeyau) यामेयान् (yāmeyān)
Instrumental यामेयेन (yāmeyena) यामेयाभ्याम् (yāmeyābhyām) यामेयैः (yāmeyaiḥ)
Dative यामेयाय (yāmeyāya) यामेयाभ्याम् (yāmeyābhyām) यामेयेभ्यः (yāmeyebhyaḥ)
Ablative यामेयात् (yāmeyāt) यामेयाभ्याम् (yāmeyābhyām) यामेयेभ्यः (yāmeyebhyaḥ)
Genitive यामेयस्य (yāmeyasya) यामेययोः (yāmeyayoḥ) यामेयानाम् (yāmeyānām)
Locative यामेये (yāmeye) यामेययोः (yāmeyayoḥ) यामेयेषु (yāmeyeṣu)