योद्धृ

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *Hyéwdʰ-tōr.

Pronunciation

edit

Noun

edit

योद्धृ (yoddhṛ) stemm

  1. a fighter, warrior, soldier

Declension

edit
Masculine ṛ-stem declension of योद्धृ (yoddhṛ)
Singular Dual Plural
Nominative योद्धा
yoddhā
योद्धारौ / योद्धारा¹
yoddhārau / yoddhārā¹
योद्धारः
yoddhāraḥ
Vocative योद्धः
yoddhaḥ
योद्धारौ / योद्धारा¹
yoddhārau / yoddhārā¹
योद्धारः
yoddhāraḥ
Accusative योद्धारम्
yoddhāram
योद्धारौ / योद्धारा¹
yoddhārau / yoddhārā¹
योद्धॄन्
yoddhṝn
Instrumental योद्ध्रा
yoddhrā
योद्धृभ्याम्
yoddhṛbhyām
योद्धृभिः
yoddhṛbhiḥ
Dative योद्ध्रे
yoddhre
योद्धृभ्याम्
yoddhṛbhyām
योद्धृभ्यः
yoddhṛbhyaḥ
Ablative योद्धुः
yoddhuḥ
योद्धृभ्याम्
yoddhṛbhyām
योद्धृभ्यः
yoddhṛbhyaḥ
Genitive योद्धुः
yoddhuḥ
योद्ध्रोः
yoddhroḥ
योद्धॄणाम्
yoddhṝṇām
Locative योद्धरि
yoddhari
योद्ध्रोः
yoddhroḥ
योद्धृषु
yoddhṛṣu
Notes
  • ¹Vedic

Descendants

edit
  • Paisaci Prakrit: