Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *rištás (hurt), from the root *rayš- (to suffer damage, be hurt). Cognate with Avestan 𐬌𐬭𐬌𐬱𐬙𐬀 (irišta, damaged). Synchronically analyzable as the past participle of रिष् (riṣ).

Pronunciation edit

Adjective edit

रिष्ट (riṣṭá)

  1. hurt, wounded, injured
  2. failed, miscarried

Declension edit

Masculine a-stem declension of रिष्ट
Nom. sg. रिष्टः (riṣṭaḥ)
Gen. sg. रिष्टस्य (riṣṭasya)
Singular Dual Plural
Nominative रिष्टः (riṣṭaḥ) रिष्टौ (riṣṭau) रिष्टाः (riṣṭāḥ)
Vocative रिष्ट (riṣṭa) रिष्टौ (riṣṭau) रिष्टाः (riṣṭāḥ)
Accusative रिष्टम् (riṣṭam) रिष्टौ (riṣṭau) रिष्टान् (riṣṭān)
Instrumental रिष्टेन (riṣṭena) रिष्टाभ्याम् (riṣṭābhyām) रिष्टैः (riṣṭaiḥ)
Dative रिष्टाय (riṣṭāya) रिष्टाभ्याम् (riṣṭābhyām) रिष्टेभ्यः (riṣṭebhyaḥ)
Ablative रिष्टात् (riṣṭāt) रिष्टाभ्याम् (riṣṭābhyām) रिष्टेभ्यः (riṣṭebhyaḥ)
Genitive रिष्टस्य (riṣṭasya) रिष्टयोः (riṣṭayoḥ) रिष्टानाम् (riṣṭānām)
Locative रिष्टे (riṣṭe) रिष्टयोः (riṣṭayoḥ) रिष्टेषु (riṣṭeṣu)
Feminine ā-stem declension of रिष्ट
Nom. sg. रिष्टा (riṣṭā)
Gen. sg. रिष्टायाः (riṣṭāyāḥ)
Singular Dual Plural
Nominative रिष्टा (riṣṭā) रिष्टे (riṣṭe) रिष्टाः (riṣṭāḥ)
Vocative रिष्टे (riṣṭe) रिष्टे (riṣṭe) रिष्टाः (riṣṭāḥ)
Accusative रिष्टाम् (riṣṭām) रिष्टे (riṣṭe) रिष्टाः (riṣṭāḥ)
Instrumental रिष्टया (riṣṭayā) रिष्टाभ्याम् (riṣṭābhyām) रिष्टाभिः (riṣṭābhiḥ)
Dative रिष्टायै (riṣṭāyai) रिष्टाभ्याम् (riṣṭābhyām) रिष्टाभ्यः (riṣṭābhyaḥ)
Ablative रिष्टायाः (riṣṭāyāḥ) रिष्टाभ्याम् (riṣṭābhyām) रिष्टाभ्यः (riṣṭābhyaḥ)
Genitive रिष्टायाः (riṣṭāyāḥ) रिष्टयोः (riṣṭayoḥ) रिष्टानाम् (riṣṭānām)
Locative रिष्टायाम् (riṣṭāyām) रिष्टयोः (riṣṭayoḥ) रिष्टासु (riṣṭāsu)
Neuter a-stem declension of रिष्ट
Nom. sg. रिष्टम् (riṣṭam)
Gen. sg. रिष्टस्य (riṣṭasya)
Singular Dual Plural
Nominative रिष्टम् (riṣṭam) रिष्टे (riṣṭe) रिष्टानि (riṣṭāni)
Vocative रिष्ट (riṣṭa) रिष्टे (riṣṭe) रिष्टानि (riṣṭāni)
Accusative रिष्टम् (riṣṭam) रिष्टे (riṣṭe) रिष्टानि (riṣṭāni)
Instrumental रिष्टेन (riṣṭena) रिष्टाभ्याम् (riṣṭābhyām) रिष्टैः (riṣṭaiḥ)
Dative रिष्टाय (riṣṭāya) रिष्टाभ्याम् (riṣṭābhyām) रिष्टेभ्यः (riṣṭebhyaḥ)
Ablative रिष्टात् (riṣṭāt) रिष्टाभ्याम् (riṣṭābhyām) रिष्टेभ्यः (riṣṭebhyaḥ)
Genitive रिष्टस्य (riṣṭasya) रिष्टयोः (riṣṭayoḥ) रिष्टानाम् (riṣṭānām)
Locative रिष्टे (riṣṭe) रिष्टयोः (riṣṭayoḥ) रिष्टेषु (riṣṭeṣu)

Derived terms edit