Sanskrit edit

Etymology edit

From रेवत् (revat).

Pronunciation edit

Adjective edit

रैवत (raivatá) stem

  1. wealthy
  2. descended from a rich family

Declension edit

Masculine a-stem declension of रैवत (raivatá)
Singular Dual Plural
Nominative रैवतः
raivatáḥ
रैवतौ / रैवता¹
raivataú / raivatā́¹
रैवताः / रैवतासः¹
raivatā́ḥ / raivatā́saḥ¹
Vocative रैवत
raívata
रैवतौ / रैवता¹
raívatau / raívatā¹
रैवताः / रैवतासः¹
raívatāḥ / raívatāsaḥ¹
Accusative रैवतम्
raivatám
रैवतौ / रैवता¹
raivataú / raivatā́¹
रैवतान्
raivatā́n
Instrumental रैवतेन
raivaténa
रैवताभ्याम्
raivatā́bhyām
रैवतैः / रैवतेभिः¹
raivataíḥ / raivatébhiḥ¹
Dative रैवताय
raivatā́ya
रैवताभ्याम्
raivatā́bhyām
रैवतेभ्यः
raivatébhyaḥ
Ablative रैवतात्
raivatā́t
रैवताभ्याम्
raivatā́bhyām
रैवतेभ्यः
raivatébhyaḥ
Genitive रैवतस्य
raivatásya
रैवतयोः
raivatáyoḥ
रैवतानाम्
raivatā́nām
Locative रैवते
raivaté
रैवतयोः
raivatáyoḥ
रैवतेषु
raivatéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of रैवती (raivatī)
Singular Dual Plural
Nominative रैवती
raivatī
रैवत्यौ / रैवती¹
raivatyau / raivatī¹
रैवत्यः / रैवतीः¹
raivatyaḥ / raivatīḥ¹
Vocative रैवति
raivati
रैवत्यौ / रैवती¹
raivatyau / raivatī¹
रैवत्यः / रैवतीः¹
raivatyaḥ / raivatīḥ¹
Accusative रैवतीम्
raivatīm
रैवत्यौ / रैवती¹
raivatyau / raivatī¹
रैवतीः
raivatīḥ
Instrumental रैवत्या
raivatyā
रैवतीभ्याम्
raivatībhyām
रैवतीभिः
raivatībhiḥ
Dative रैवत्यै
raivatyai
रैवतीभ्याम्
raivatībhyām
रैवतीभ्यः
raivatībhyaḥ
Ablative रैवत्याः / रैवत्यै²
raivatyāḥ / raivatyai²
रैवतीभ्याम्
raivatībhyām
रैवतीभ्यः
raivatībhyaḥ
Genitive रैवत्याः / रैवत्यै²
raivatyāḥ / raivatyai²
रैवत्योः
raivatyoḥ
रैवतीनाम्
raivatīnām
Locative रैवत्याम्
raivatyām
रैवत्योः
raivatyoḥ
रैवतीषु
raivatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रैवत (raivatá)
Singular Dual Plural
Nominative रैवतम्
raivatám
रैवते
raivaté
रैवतानि / रैवता¹
raivatā́ni / raivatā́¹
Vocative रैवत
raívata
रैवते
raívate
रैवतानि / रैवता¹
raívatāni / raívatā¹
Accusative रैवतम्
raivatám
रैवते
raivaté
रैवतानि / रैवता¹
raivatā́ni / raivatā́¹
Instrumental रैवतेन
raivaténa
रैवताभ्याम्
raivatā́bhyām
रैवतैः / रैवतेभिः¹
raivataíḥ / raivatébhiḥ¹
Dative रैवताय
raivatā́ya
रैवताभ्याम्
raivatā́bhyām
रैवतेभ्यः
raivatébhyaḥ
Ablative रैवतात्
raivatā́t
रैवताभ्याम्
raivatā́bhyām
रैवतेभ्यः
raivatébhyaḥ
Genitive रैवतस्य
raivatásya
रैवतयोः
raivatáyoḥ
रैवतानाम्
raivatā́nām
Locative रैवते
raivaté
रैवतयोः
raivatáyoḥ
रैवतेषु
raivatéṣu
Notes
  • ¹Vedic