Sanskrit

edit

Alternative forms

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *rayHwā́n (wealthy, opulent; brilliant, splendid), from Proto-Indo-European *reh₁i-wént-s. Cognate with Avestan 𐬭𐬀𐬉𐬎𐬎𐬀𐬧𐬙 (raēuuaṇt, brilliant, splendid; rich, opulent). Also compare the Old Armenian proper noun Երուանդ (Eruand), an Iranian borrowing.

Pronunciation

edit

Adjective

edit

रेवत् (revát) stem

  1. wealthy, rich, opulent
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.2.13:
      रे॒वाँ इद् रे॒वतः॑ स्तो॒ता स्यात् त्वाव॑तो म॒घोनः॑ ।
      revā́m̐ íd revátaḥ stotā́ syā́t tvā́vato maghónaḥ.
      May the praiser of someone as rich and generous as you be rich.
  2. brilliant, splendid, beautiful
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.23.4:
      अग्न॑ ए॒षु क्षये॒ष्व् आ रे॒वन् नः॑ शुक्र दीदिहि द्यु॒मत् पा॑वक दीदिहि ॥
      ágna eṣú kṣáyeṣv ā́ reván naḥ śukra dīdihi dyumát pāvaka dīdihi.
      Agni, in these houses of ours, shine the brilliant light, O bright one! Shine forth, O Purifier!

Declension

edit
Masculine vat-stem declension of रेवत् (revát)
Singular Dual Plural
Nominative रेवान्
revā́n
रेवन्तौ / रेवन्ता¹
revántau / revántā¹
रेवन्तः
revántaḥ
Vocative रेवन् / रेवः²
révan / révaḥ²
रेवन्तौ / रेवन्ता¹
révantau / révantā¹
रेवन्तः
révantaḥ
Accusative रेवन्तम्
revántam
रेवन्तौ / रेवन्ता¹
revántau / revántā¹
रेवतः
revátaḥ
Instrumental रेवता
revátā
रेवद्भ्याम्
revádbhyām
रेवद्भिः
revádbhiḥ
Dative रेवते
reváte
रेवद्भ्याम्
revádbhyām
रेवद्भ्यः
revádbhyaḥ
Ablative रेवतः
revátaḥ
रेवद्भ्याम्
revádbhyām
रेवद्भ्यः
revádbhyaḥ
Genitive रेवतः
revátaḥ
रेवतोः
revátoḥ
रेवताम्
revátām
Locative रेवति
reváti
रेवतोः
revátoḥ
रेवत्सु
revátsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of रेवती (revátī)
Singular Dual Plural
Nominative रेवती
revátī
रेवत्यौ / रेवती¹
revátyau / revátī¹
रेवत्यः / रेवतीः¹
revátyaḥ / revátīḥ¹
Vocative रेवति
révati
रेवत्यौ / रेवती¹
révatyau / révatī¹
रेवत्यः / रेवतीः¹
révatyaḥ / révatīḥ¹
Accusative रेवतीम्
revátīm
रेवत्यौ / रेवती¹
revátyau / revátī¹
रेवतीः
revátīḥ
Instrumental रेवत्या
revátyā
रेवतीभ्याम्
revátībhyām
रेवतीभिः
revátībhiḥ
Dative रेवत्यै
revátyai
रेवतीभ्याम्
revátībhyām
रेवतीभ्यः
revátībhyaḥ
Ablative रेवत्याः / रेवत्यै²
revátyāḥ / revátyai²
रेवतीभ्याम्
revátībhyām
रेवतीभ्यः
revátībhyaḥ
Genitive रेवत्याः / रेवत्यै²
revátyāḥ / revátyai²
रेवत्योः
revátyoḥ
रेवतीनाम्
revátīnām
Locative रेवत्याम्
revátyām
रेवत्योः
revátyoḥ
रेवतीषु
revátīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of रेवत् (revát)
Singular Dual Plural
Nominative रेवत्
revát
रेवती
revátī
रेवन्ति
revánti
Vocative रेवत्
révat
रेवती
révatī
रेवन्ति
révanti
Accusative रेवत्
revát
रेवती
revátī
रेवन्ति
revánti
Instrumental रेवता
revátā
रेवद्भ्याम्
revádbhyām
रेवद्भिः
revádbhiḥ
Dative रेवते
reváte
रेवद्भ्याम्
revádbhyām
रेवद्भ्यः
revádbhyaḥ
Ablative रेवतः
revátaḥ
रेवद्भ्याम्
revádbhyām
रेवद्भ्यः
revádbhyaḥ
Genitive रेवतः
revátaḥ
रेवतोः
revátoḥ
रेवताम्
revátām
Locative रेवति
reváti
रेवतोः
revátoḥ
रेवत्सु
revátsu

References

edit