Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Inherited from Proto-Indo-Aryan *Hráwdʰati, from Proto-Indo-Iranian *Hráwdʰati, from Proto-Indo-European *h₁léwdʰeti (to grow). Cognate with Old English lēodan.

Pronunciation

edit

Verb

edit

रोधति (ródhati) third-singular present indicative (root रुध्, class 1, type P) (Vedic)

  1. to grow
  2. to sprout
  3. to sprout shoots

Conjugation

edit
 Present: रोधति (rodhati), रोधते (rodhate), रुध्यते (rudhyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third रोधति
rodhati
रोधतः
rodhataḥ
रोधन्ति
rodhanti
रोधते
rodhate
रोधेते
rodhete
रोधन्ते
rodhante
रुध्यते
rudhyate
रुध्येते
rudhyete
रुध्यन्ते
rudhyante
Second रोधसि
rodhasi
रोधथः
rodhathaḥ
रोधथ
rodhatha
रोधसे
rodhase
रोधेथे
rodhethe
रोधध्वे
rodhadhve
रुध्यसे
rudhyase
रुध्येथे
rudhyethe
रुध्यध्वे
rudhyadhve
First रोधामि
rodhāmi
रोधावः
rodhāvaḥ
रोधामः
rodhāmaḥ
रोधे
rodhe
रोधावहे
rodhāvahe
रोधामहे
rodhāmahe
रुध्ये
rudhye
रुध्यावहे
rudhyāvahe
रुध्यामहे
rudhyāmahe
Imperative Mood
Third रोधतु
rodhatu
रोधताम्
rodhatām
रोधन्तु
rodhantu
रोधताम्
rodhatām
रोधेताम्
rodhetām
रोधन्ताम्
rodhantām
रुध्यताम्
rudhyatām
रुध्येताम्
rudhyetām
रुध्यन्ताम्
rudhyantām
Second रोध
rodha
रोधतम्
rodhatam
रोधत
rodhata
रोधस्व
rodhasva
रोधेथाम्
rodhethām
रोधध्वम्
rodhadhvam
रुध्यस्व
rudhyasva
रुध्येथाम्
rudhyethām
रुध्यध्वम्
rudhyadhvam
First रोधानि
rodhāni
रोधाव
rodhāva
रोधाम
rodhāma
रोधै
rodhai
रोधावहै
rodhāvahai
रोधामहै
rodhāmahai
रुध्यै
rudhyai
रुध्यावहै
rudhyāvahai
रुध्यामहै
rudhyāmahai
Optative Mood
Third रोधेत्
rodhet
रोधेताम्
rodhetām
रोधेयुः
rodheyuḥ
रोधेत
rodheta
रोधेयाताम्
rodheyātām
रोधेरन्
rodheran
रुध्येत
rudhyeta
रुध्येयाताम्
rudhyeyātām
रुध्येरन्
rudhyeran
Second रोधेः
rodheḥ
रोधेतम्
rodhetam
रोधेत
rodheta
रोधेथाः
rodhethāḥ
रोधेयाथाम्
rodheyāthām
रोधेध्वम्
rodhedhvam
रुध्येथाः
rudhyethāḥ
रुध्येयाथाम्
rudhyeyāthām
रुध्येध्वम्
rudhyedhvam
First रोधेयम्
rodheyam
रोधेव
rodheva
रोधेमः
rodhemaḥ
रोधेय
rodheya
रोधेवहि
rodhevahi
रोधेमहि
rodhemahi
रुध्येय
rudhyeya
रुध्येवहि
rudhyevahi
रुध्येमहि
rudhyemahi
Participles
रोधत्
rodhat
or रोधन्त्
rodhant
रोधमान
rodhamāna
रुध्यमान
rudhyamāna
 Imperfect: अरोधत् (arodhat), अरोधत (arodhata), अरुध्यत (arudhyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अरोधत्
arodhat
अरोधताम्
arodhatām
अरोधन्
arodhan
अरोधत
arodhata
अरोधेताम्
arodhetām
अरोधन्त
arodhanta
अरुध्यत
arudhyata
अरुध्येताम्
arudhyetām
अरुध्यन्त
arudhyanta
Second अरोधः
arodhaḥ
अरोधतम्
arodhatam
अरोधत
arodhata
अरोधथाः
arodhathāḥ
अरोधेथाम्
arodhethām
अरोधध्वम्
arodhadhvam
अरुध्यथाः
arudhyathāḥ
अरुध्येथाम्
arudhyethām
अरुध्यध्वम्
arudhyadhvam
First अरोधम्
arodham
अरोधाव
arodhāva
अरोधाम
arodhāma
अरोधे
arodhe
अरोधावहि
arodhāvahi
अरोधामहि
arodhāmahi
अरुध्ये
arudhye
अरुध्यावहि
arudhyāvahi
अरुध्यामहि
arudhyāmahi
edit