See also: राधा

Hindi

edit

Etymology

edit

Borrowed from Sanskrit रोध (rodha).

Pronunciation

edit

Noun

edit

रोध (rodhm

  1. obstruction, hindrance
  2. bank, shore

Declension

edit
edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *(H)rawdʰ- (to hinder, block off). Cognate with Avestan 𐬎𐬭𐬏𐬭𐬀𐬊𐬜𐬀 (urūraoδa).

Pronunciation

edit

Noun

edit

रोध (rodha) stemm

  1. the act of stopping, blocking, obstructing, hindering, blockading, preventing

Declension

edit
Masculine a-stem declension of रोध (rodha)
Singular Dual Plural
Nominative रोधः
rodhaḥ
रोधौ / रोधा¹
rodhau / rodhā¹
रोधाः / रोधासः¹
rodhāḥ / rodhāsaḥ¹
Vocative रोध
rodha
रोधौ / रोधा¹
rodhau / rodhā¹
रोधाः / रोधासः¹
rodhāḥ / rodhāsaḥ¹
Accusative रोधम्
rodham
रोधौ / रोधा¹
rodhau / rodhā¹
रोधान्
rodhān
Instrumental रोधेन
rodhena
रोधाभ्याम्
rodhābhyām
रोधैः / रोधेभिः¹
rodhaiḥ / rodhebhiḥ¹
Dative रोधाय
rodhāya
रोधाभ्याम्
rodhābhyām
रोधेभ्यः
rodhebhyaḥ
Ablative रोधात्
rodhāt
रोधाभ्याम्
rodhābhyām
रोधेभ्यः
rodhebhyaḥ
Genitive रोधस्य
rodhasya
रोधयोः
rodhayoḥ
रोधानाम्
rodhānām
Locative रोधे
rodhe
रोधयोः
rodhayoḥ
रोधेषु
rodheṣu
Notes
  • ¹Vedic
edit

Descendants

edit
  • Tamil: ரோதம் (rōtam)