लज्जास्पद

Sanskrit edit

Alternative scripts edit

Etymology edit

From लज्जा (lajjā) +‎ -आस्पद (-āspada).

Pronunciation edit

  • (Vedic) IPA(key): /lɐd.d͡ʑɑːs.pɐ.dɐ/, [lɐd̚.d͡ʑɑːs.pɐ.dɐ]
  • (Classical) IPA(key): /l̪ɐd̪ˈd͡ʑɑːs̪.pɐ.d̪ɐ/, [l̪ɐd̪̚ˈd͡ʑɑːs̪.pɐ.d̪ɐ]

Adjective edit

लज्जास्पद (lajjāspada) stem

  1. embarrassing, humiliating
    कियत् लज्जास्पदम्!
    kiyat lajjāspadam!
    How embarrassing!

Declension edit

Masculine a-stem declension of लज्जास्पद (lajjāspada)
Singular Dual Plural
Nominative लज्जास्पदः
lajjāspadaḥ
लज्जास्पदौ / लज्जास्पदा¹
lajjāspadau / lajjāspadā¹
लज्जास्पदाः / लज्जास्पदासः¹
lajjāspadāḥ / lajjāspadāsaḥ¹
Vocative लज्जास्पद
lajjāspada
लज्जास्पदौ / लज्जास्पदा¹
lajjāspadau / lajjāspadā¹
लज्जास्पदाः / लज्जास्पदासः¹
lajjāspadāḥ / lajjāspadāsaḥ¹
Accusative लज्जास्पदम्
lajjāspadam
लज्जास्पदौ / लज्जास्पदा¹
lajjāspadau / lajjāspadā¹
लज्जास्पदान्
lajjāspadān
Instrumental लज्जास्पदेन
lajjāspadena
लज्जास्पदाभ्याम्
lajjāspadābhyām
लज्जास्पदैः / लज्जास्पदेभिः¹
lajjāspadaiḥ / lajjāspadebhiḥ¹
Dative लज्जास्पदाय
lajjāspadāya
लज्जास्पदाभ्याम्
lajjāspadābhyām
लज्जास्पदेभ्यः
lajjāspadebhyaḥ
Ablative लज्जास्पदात्
lajjāspadāt
लज्जास्पदाभ्याम्
lajjāspadābhyām
लज्जास्पदेभ्यः
lajjāspadebhyaḥ
Genitive लज्जास्पदस्य
lajjāspadasya
लज्जास्पदयोः
lajjāspadayoḥ
लज्जास्पदानाम्
lajjāspadānām
Locative लज्जास्पदे
lajjāspade
लज्जास्पदयोः
lajjāspadayoḥ
लज्जास्पदेषु
lajjāspadeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लज्जास्पदा (lajjāspadā)
Singular Dual Plural
Nominative लज्जास्पदा
lajjāspadā
लज्जास्पदे
lajjāspade
लज्जास्पदाः
lajjāspadāḥ
Vocative लज्जास्पदे
lajjāspade
लज्जास्पदे
lajjāspade
लज्जास्पदाः
lajjāspadāḥ
Accusative लज्जास्पदाम्
lajjāspadām
लज्जास्पदे
lajjāspade
लज्जास्पदाः
lajjāspadāḥ
Instrumental लज्जास्पदया / लज्जास्पदा¹
lajjāspadayā / lajjāspadā¹
लज्जास्पदाभ्याम्
lajjāspadābhyām
लज्जास्पदाभिः
lajjāspadābhiḥ
Dative लज्जास्पदायै
lajjāspadāyai
लज्जास्पदाभ्याम्
lajjāspadābhyām
लज्जास्पदाभ्यः
lajjāspadābhyaḥ
Ablative लज्जास्पदायाः / लज्जास्पदायै²
lajjāspadāyāḥ / lajjāspadāyai²
लज्जास्पदाभ्याम्
lajjāspadābhyām
लज्जास्पदाभ्यः
lajjāspadābhyaḥ
Genitive लज्जास्पदायाः / लज्जास्पदायै²
lajjāspadāyāḥ / lajjāspadāyai²
लज्जास्पदयोः
lajjāspadayoḥ
लज्जास्पदानाम्
lajjāspadānām
Locative लज्जास्पदायाम्
lajjāspadāyām
लज्जास्पदयोः
lajjāspadayoḥ
लज्जास्पदासु
lajjāspadāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लज्जास्पद (lajjāspada)
Singular Dual Plural
Nominative लज्जास्पदम्
lajjāspadam
लज्जास्पदे
lajjāspade
लज्जास्पदानि / लज्जास्पदा¹
lajjāspadāni / lajjāspadā¹
Vocative लज्जास्पद
lajjāspada
लज्जास्पदे
lajjāspade
लज्जास्पदानि / लज्जास्पदा¹
lajjāspadāni / lajjāspadā¹
Accusative लज्जास्पदम्
lajjāspadam
लज्जास्पदे
lajjāspade
लज्जास्पदानि / लज्जास्पदा¹
lajjāspadāni / lajjāspadā¹
Instrumental लज्जास्पदेन
lajjāspadena
लज्जास्पदाभ्याम्
lajjāspadābhyām
लज्जास्पदैः / लज्जास्पदेभिः¹
lajjāspadaiḥ / lajjāspadebhiḥ¹
Dative लज्जास्पदाय
lajjāspadāya
लज्जास्पदाभ्याम्
lajjāspadābhyām
लज्जास्पदेभ्यः
lajjāspadebhyaḥ
Ablative लज्जास्पदात्
lajjāspadāt
लज्जास्पदाभ्याम्
lajjāspadābhyām
लज्जास्पदेभ्यः
lajjāspadebhyaḥ
Genitive लज्जास्पदस्य
lajjāspadasya
लज्जास्पदयोः
lajjāspadayoḥ
लज्जास्पदानाम्
lajjāspadānām
Locative लज्जास्पदे
lajjāspade
लज्जास्पदयोः
lajjāspadayoḥ
लज्जास्पदेषु
lajjāspadeṣu
Notes
  • ¹Vedic