लोप्त्र

Sanskrit edit

Etymology edit

From Proto-Indo-Iranian *Hláwptram, from Proto-Indo-European *Hrówptrom.

Pronunciation edit

Noun edit

लोप्त्र (loptra) stemn

  1. stolen property; loot; booty

Declension edit

Neuter a-stem declension of लोप्त्र (loptra)
Singular Dual Plural
Nominative लोप्त्रम्
loptram
लोप्त्रे
loptre
लोप्त्राणि / लोप्त्रा¹
loptrāṇi / loptrā¹
Vocative लोप्त्र
loptra
लोप्त्रे
loptre
लोप्त्राणि / लोप्त्रा¹
loptrāṇi / loptrā¹
Accusative लोप्त्रम्
loptram
लोप्त्रे
loptre
लोप्त्राणि / लोप्त्रा¹
loptrāṇi / loptrā¹
Instrumental लोप्त्रेण
loptreṇa
लोप्त्राभ्याम्
loptrābhyām
लोप्त्रैः / लोप्त्रेभिः¹
loptraiḥ / loptrebhiḥ¹
Dative लोप्त्राय
loptrāya
लोप्त्राभ्याम्
loptrābhyām
लोप्त्रेभ्यः
loptrebhyaḥ
Ablative लोप्त्रात्
loptrāt
लोप्त्राभ्याम्
loptrābhyām
लोप्त्रेभ्यः
loptrebhyaḥ
Genitive लोप्त्रस्य
loptrasya
लोप्त्रयोः
loptrayoḥ
लोप्त्राणाम्
loptrāṇām
Locative लोप्त्रे
loptre
लोप्त्रयोः
loptrayoḥ
लोप्त्रेषु
loptreṣu
Notes
  • ¹Vedic