वन्दति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Related to वदति (vadati, to speak).

Pronunciation

edit

Verb

edit

वन्दति (vandati) third-singular present indicative (root वन्द्, class 1, type P)

  1. to praise, celebrate, laud, extol
  2. to show honor, homage, salute respectfully or deferentially, venerate, worship, adore
  3. to offer anything respectfully to

Conjugation

edit
 Present: वन्दति (vandati), वन्दते (vandate), उन्द्यते (undyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third वन्दति
vandati
वन्दतः
vandataḥ
वन्दन्ति
vandanti
वन्दते
vandate
वन्देते
vandete
वन्दन्ते
vandante
उन्द्यते
undyate
उन्द्येते
undyete
उन्द्यन्ते
undyante
Second वन्दसि
vandasi
वन्दथः
vandathaḥ
वन्दथ
vandatha
वन्दसे
vandase
वन्देथे
vandethe
वन्दध्वे
vandadhve
उन्द्यसे
undyase
उन्द्येथे
undyethe
उन्द्यध्वे
undyadhve
First वन्दामि
vandāmi
वन्दावः
vandāvaḥ
वन्दामः
vandāmaḥ
वन्दे
vande
वन्दावहे
vandāvahe
वन्दामहे
vandāmahe
उन्द्ये
undye
उन्द्यावहे
undyāvahe
उन्द्यामहे
undyāmahe
Imperative Mood
Third वन्दतु
vandatu
वन्दताम्
vandatām
वन्दन्तु
vandantu
वन्दताम्
vandatām
वन्देताम्
vandetām
वन्दन्ताम्
vandantām
उन्द्यताम्
undyatām
उन्द्येताम्
undyetām
उन्द्यन्ताम्
undyantām
Second वन्द
vanda
वन्दतम्
vandatam
वन्दत
vandata
वन्दस्व
vandasva
वन्देथाम्
vandethām
वन्दध्वम्
vandadhvam
उन्द्यस्व
undyasva
उन्द्येथाम्
undyethām
उन्द्यध्वम्
undyadhvam
First वन्दानि
vandāni
वन्दाव
vandāva
वन्दाम
vandāma
वन्दै
vandai
वन्दावहै
vandāvahai
वन्दामहै
vandāmahai
उन्द्यै
undyai
उन्द्यावहै
undyāvahai
उन्द्यामहै
undyāmahai
Optative Mood
Third वन्देत्
vandet
वन्देताम्
vandetām
वन्देयुः
vandeyuḥ
वन्देत
vandeta
वन्देयाताम्
vandeyātām
वन्देरन्
vanderan
उन्द्येत
undyeta
उन्द्येयाताम्
undyeyātām
उन्द्येरन्
undyeran
Second वन्देः
vandeḥ
वन्देतम्
vandetam
वन्देत
vandeta
वन्देथाः
vandethāḥ
वन्देयाथाम्
vandeyāthām
वन्देध्वम्
vandedhvam
उन्द्येथाः
undyethāḥ
उन्द्येयाथाम्
undyeyāthām
उन्द्येध्वम्
undyedhvam
First वन्देयम्
vandeyam
वन्देव
vandeva
वन्देमः
vandemaḥ
वन्देय
vandeya
वन्देवहि
vandevahi
वन्देमहि
vandemahi
उन्द्येय
undyeya
उन्द्येवहि
undyevahi
उन्द्येमहि
undyemahi
Participles
वन्दत्
vandat
or वन्दन्त्
vandant
वन्दमान
vandamāna
उन्द्यमान
undyamāna
 Imperfect: अवन्दत् (avandat), अवन्दत (avandata), औन्द्यत (aundyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अवन्दत्
avandat
अवन्दताम्
avandatām
अवन्दन्
avandan
अवन्दत
avandata
अवन्देताम्
avandetām
अवन्दन्त
avandanta
औन्द्यत
aundyata
औन्द्येताम्
aundyetām
औन्द्यन्त
aundyanta
Second अवन्दः
avandaḥ
अवन्दतम्
avandatam
अवन्दत
avandata
अवन्दथाः
avandathāḥ
अवन्देथाम्
avandethām
अवन्दध्वम्
avandadhvam
औन्द्यथाः
aundyathāḥ
औन्द्येथाम्
aundyethām
औन्द्यध्वम्
aundyadhvam
First अवन्दम्
avandam
अवन्दाव
avandāva
अवन्दाम
avandāma
अवन्दे
avande
अवन्दावहि
avandāvahi
अवन्दामहि
avandāmahi
औन्द्ये
aundye
औन्द्यावहि
aundyāvahi
औन्द्यामहि
aundyāmahi
Future conjugation of वन्दति (vandati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वन्दिष्यति
vandiṣyati
वन्दिष्यतः
vandiṣyataḥ
वन्दिष्यन्ति
vandiṣyanti
वन्दिष्यते
vandiṣyate
वन्दिष्येते
vandiṣyete
वन्दिष्यन्ते
vandiṣyante
] [
] [
] [
2nd person वन्दिष्यसि
vandiṣyasi
वन्दिष्यथः
vandiṣyathaḥ
वन्दिष्यथ
vandiṣyatha
वन्दिष्यसे
vandiṣyase
वन्दिष्येथे
vandiṣyethe
वन्दिष्यध्वे
vandiṣyadhve
] [
] [
] [
1st person वन्दिष्यामि
vandiṣyāmi
वन्दिष्यावः
vandiṣyāvaḥ
वन्दिष्यामः
vandiṣyāmaḥ
वन्दिष्ये
vandiṣye
वन्दिष्यावहे
vandiṣyāvahe
वन्दिष्यामहे
vandiṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वन्दिता
vanditā
वन्दितारौ
vanditārau
वन्दितारः
vanditāraḥ
] [
] [
] [
] [
] [
] [
2nd person वन्दितासि
vanditāsi
वन्दितास्थः
vanditāsthaḥ
वन्दितास्थ
vanditāstha
] [
] [
] [
] [
] [
] [
1st person वन्दितास्मि
vanditāsmi
वन्दितास्वः
vanditāsvaḥ
वन्दितास्मः
vanditāsmaḥ
] [
] [
] [
] [
] [
] [

Descendants

edit
  • Pali: vandati

References

edit