वर्तिन्

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of वर्त् (vart, to turn, root) +‎ -इन् (-in, possessor or agent suffix)

Pronunciation

edit

Noun

edit

वर्तिन् (vartin) stemm

  1. turner

Declension

edit
Masculine in-stem declension of वर्तिन् (vartin)
Singular Dual Plural
Nominative वर्ती
vartī
वर्तिनौ / वर्तिना¹
vartinau / vartinā¹
वर्तिनः
vartinaḥ
Vocative वर्तिन्
vartin
वर्तिनौ / वर्तिना¹
vartinau / vartinā¹
वर्तिनः
vartinaḥ
Accusative वर्तिनम्
vartinam
वर्तिनौ / वर्तिना¹
vartinau / vartinā¹
वर्तिनः
vartinaḥ
Instrumental वर्तिना
vartinā
वर्तिभ्याम्
vartibhyām
वर्तिभिः
vartibhiḥ
Dative वर्तिने
vartine
वर्तिभ्याम्
vartibhyām
वर्तिभ्यः
vartibhyaḥ
Ablative वर्तिनः
vartinaḥ
वर्तिभ्याम्
vartibhyām
वर्तिभ्यः
vartibhyaḥ
Genitive वर्तिनः
vartinaḥ
वर्तिनोः
vartinoḥ
वर्तिनाम्
vartinām
Locative वर्तिनि
vartini
वर्तिनोः
vartinoḥ
वर्तिषु
vartiṣu
Notes
  • ¹Vedic