Sanskrit edit

Alternative scripts edit

Etymology edit

From वश (vaśa).

Noun edit

वशगा (váśa-gā) stemf

  1. obedient wife

Declension edit

Feminine ā-stem declension of वशगा
Nom. sg. वशगा (vaśagā)
Gen. sg. वशगायाः (vaśagāyāḥ)
Singular Dual Plural
Nominative वशगा (vaśagā) वशगे (vaśage) वशगाः (vaśagāḥ)
Vocative वशगे (vaśage) वशगे (vaśage) वशगाः (vaśagāḥ)
Accusative वशगाम् (vaśagām) वशगे (vaśage) वशगाः (vaśagāḥ)
Instrumental वशगया (vaśagayā) वशगाभ्याम् (vaśagābhyām) वशगाभिः (vaśagābhiḥ)
Dative वशगायै (vaśagāyai) वशगाभ्याम् (vaśagābhyām) वशगाभ्यः (vaśagābhyaḥ)
Ablative वशगायाः (vaśagāyāḥ) वशगाभ्याम् (vaśagābhyām) वशगाभ्यः (vaśagābhyaḥ)
Genitive वशगायाः (vaśagāyāḥ) वशगयोः (vaśagayoḥ) वशगानाम् (vaśagānām)
Locative वशगायाम् (vaśagāyām) वशगयोः (vaśagayoḥ) वशगासु (vaśagāsu)

References edit