वसुधैव

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

edit

Noun

edit

वसुधैव (vasudhaiva) stemm

  1. the world

Declension

edit
Masculine a-stem declension of वसुधैव (vasudhaiva)
Singular Dual Plural
Nominative वसुधैवः
vasudhaivaḥ
वसुधैवौ / वसुधैवा¹
vasudhaivau / vasudhaivā¹
वसुधैवाः / वसुधैवासः¹
vasudhaivāḥ / vasudhaivāsaḥ¹
Vocative वसुधैव
vasudhaiva
वसुधैवौ / वसुधैवा¹
vasudhaivau / vasudhaivā¹
वसुधैवाः / वसुधैवासः¹
vasudhaivāḥ / vasudhaivāsaḥ¹
Accusative वसुधैवम्
vasudhaivam
वसुधैवौ / वसुधैवा¹
vasudhaivau / vasudhaivā¹
वसुधैवान्
vasudhaivān
Instrumental वसुधैवेन
vasudhaivena
वसुधैवाभ्याम्
vasudhaivābhyām
वसुधैवैः / वसुधैवेभिः¹
vasudhaivaiḥ / vasudhaivebhiḥ¹
Dative वसुधैवाय
vasudhaivāya
वसुधैवाभ्याम्
vasudhaivābhyām
वसुधैवेभ्यः
vasudhaivebhyaḥ
Ablative वसुधैवात्
vasudhaivāt
वसुधैवाभ्याम्
vasudhaivābhyām
वसुधैवेभ्यः
vasudhaivebhyaḥ
Genitive वसुधैवस्य
vasudhaivasya
वसुधैवयोः
vasudhaivayoḥ
वसुधैवानाम्
vasudhaivānām
Locative वसुधैवे
vasudhaive
वसुधैवयोः
vasudhaivayoḥ
वसुधैवेषु
vasudhaiveṣu
Notes
  • ¹Vedic