वाङ्मय

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit वाङ्मय (vāṅmaya).

Pronunciation

edit
  • (Delhi) IPA(key): /ʋɑːŋ.məj/, [ʋä̃ːŋ.mɐj]

Noun

edit

वाङ्मय (vāṅmaym

  1. speech, eloquence, rhetoric
  2. literature

References

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of वाङ् (vāṅ) +‎ मय (maya).

Pronunciation

edit

Adjective

edit

वाङ्मय (vāṅmáya) stem

  1. eloquent, rhetorical

Noun

edit

वाङ्मय (vāṅmáya) stemm or n

  1. speech, eloquence, rhetoric
  2. literature

Declension

edit
Masculine a-stem declension of वाङ्मय (vāṅmáya)
Singular Dual Plural
Nominative वाङ्मयः
vāṅmáyaḥ
वाङ्मयौ / वाङ्मया¹
vāṅmáyau / vāṅmáyā¹
वाङ्मयाः / वाङ्मयासः¹
vāṅmáyāḥ / vāṅmáyāsaḥ¹
Vocative वाङ्मय
vā́ṅmaya
वाङ्मयौ / वाङ्मया¹
vā́ṅmayau / vā́ṅmayā¹
वाङ्मयाः / वाङ्मयासः¹
vā́ṅmayāḥ / vā́ṅmayāsaḥ¹
Accusative वाङ्मयम्
vāṅmáyam
वाङ्मयौ / वाङ्मया¹
vāṅmáyau / vāṅmáyā¹
वाङ्मयान्
vāṅmáyān
Instrumental वाङ्मयेन
vāṅmáyena
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयैः / वाङ्मयेभिः¹
vāṅmáyaiḥ / vāṅmáyebhiḥ¹
Dative वाङ्मयाय
vāṅmáyāya
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयेभ्यः
vāṅmáyebhyaḥ
Ablative वाङ्मयात्
vāṅmáyāt
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयेभ्यः
vāṅmáyebhyaḥ
Genitive वाङ्मयस्य
vāṅmáyasya
वाङ्मययोः
vāṅmáyayoḥ
वाङ्मयानाम्
vāṅmáyānām
Locative वाङ्मये
vāṅmáye
वाङ्मययोः
vāṅmáyayoḥ
वाङ्मयेषु
vāṅmáyeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वाङ्मय (vāṅmáya)
Singular Dual Plural
Nominative वाङ्मयम्
vāṅmáyam
वाङ्मये
vāṅmáye
वाङ्मयानि / वाङ्मया¹
vāṅmáyāni / vāṅmáyā¹
Vocative वाङ्मय
vā́ṅmaya
वाङ्मये
vā́ṅmaye
वाङ्मयानि / वाङ्मया¹
vā́ṅmayāni / vā́ṅmayā¹
Accusative वाङ्मयम्
vāṅmáyam
वाङ्मये
vāṅmáye
वाङ्मयानि / वाङ्मया¹
vāṅmáyāni / vāṅmáyā¹
Instrumental वाङ्मयेन
vāṅmáyena
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयैः / वाङ्मयेभिः¹
vāṅmáyaiḥ / vāṅmáyebhiḥ¹
Dative वाङ्मयाय
vāṅmáyāya
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयेभ्यः
vāṅmáyebhyaḥ
Ablative वाङ्मयात्
vāṅmáyāt
वाङ्मयाभ्याम्
vāṅmáyābhyām
वाङ्मयेभ्यः
vāṅmáyebhyaḥ
Genitive वाङ्मयस्य
vāṅmáyasya
वाङ्मययोः
vāṅmáyayoḥ
वाङ्मयानाम्
vāṅmáyānām
Locative वाङ्मये
vāṅmáye
वाङ्मययोः
vāṅmáyayoḥ
वाङ्मयेषु
vāṅmáyeṣu
Notes
  • ¹Vedic

Descendants

edit

References

edit