See also: वच् and वाच्

Sanskrit edit

Alternative scripts edit

Etymology edit

Instrumental singular of वाच् (vā́c, speech, voice). Literally, "by means of speech".

Adverb edit

वाचा (vācā́)

  1. verbally

Noun edit

वाचा (vācā) stemf

  1. speech, word
  2. oath, holy word, sacred text
  3. goddess of speech

Declension edit

Feminine ā-stem declension of वाचा (vācā)
Singular Dual Plural
Nominative वाचा
vācā
वाचे
vāce
वाचाः
vācāḥ
Vocative वाचे
vāce
वाचे
vāce
वाचाः
vācāḥ
Accusative वाचाम्
vācām
वाचे
vāce
वाचाः
vācāḥ
Instrumental वाचया / वाचा¹
vācayā / vācā¹
वाचाभ्याम्
vācābhyām
वाचाभिः
vācābhiḥ
Dative वाचायै
vācāyai
वाचाभ्याम्
vācābhyām
वाचाभ्यः
vācābhyaḥ
Ablative वाचायाः / वाचायै²
vācāyāḥ / vācāyai²
वाचाभ्याम्
vācābhyām
वाचाभ्यः
vācābhyaḥ
Genitive वाचायाः / वाचायै²
vācāyāḥ / vācāyai²
वाचयोः
vācayoḥ
वाचानाम्
vācānām
Locative वाचायाम्
vācāyām
वाचयोः
vācayoḥ
वाचासु
vācāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Noun edit

वाचा (vācā́)

  1. instrumental singular of वाच् (vā́c)