वितस्ति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Aryan *wítastiṣ, from Proto-Indo-Iranian *wítastiš. Cognate with Avestan 𐬬𐬍𐬙𐬀𐬯𐬙𐬌 (vītasti), Pashto ولېشت (wlešt), Persian بدست (bedast).

Pronunciation

edit

Noun

edit

वितस्ति (vítasti) stemf

  1. a particular measure of length, defined as the long span between the extended thumb and the little finger or as the distance between the wrist and the fingertips

Declension

edit
Feminine i-stem declension of वितस्ति (vítasti)
Singular Dual Plural
Nominative वितस्तिः
vítastiḥ
वितस्ती
vítastī
वितस्तयः
vítastayaḥ
Vocative वितस्ते
vítaste
वितस्ती
vítastī
वितस्तयः
vítastayaḥ
Accusative वितस्तिम्
vítastim
वितस्ती
vítastī
वितस्तीः
vítastīḥ
Instrumental वितस्त्या / वितस्ती¹
vítastyā / vítastī¹
वितस्तिभ्याम्
vítastibhyām
वितस्तिभिः
vítastibhiḥ
Dative वितस्तये / वितस्त्यै² / वितस्ती¹
vítastaye / vítastyai² / vítastī¹
वितस्तिभ्याम्
vítastibhyām
वितस्तिभ्यः
vítastibhyaḥ
Ablative वितस्तेः / वितस्त्याः² / वितस्त्यै³
vítasteḥ / vítastyāḥ² / vítastyai³
वितस्तिभ्याम्
vítastibhyām
वितस्तिभ्यः
vítastibhyaḥ
Genitive वितस्तेः / वितस्त्याः² / वितस्त्यै³
vítasteḥ / vítastyāḥ² / vítastyai³
वितस्त्योः
vítastyoḥ
वितस्तीनाम्
vítastīnām
Locative वितस्तौ / वितस्त्याम्² / वितस्ता¹
vítastau / vítastyām² / vítastā¹
वितस्त्योः
vítastyoḥ
वितस्तिषु
vítastiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit
  • Hindi: बित्ता (bittā)

References

edit