विदाहक

Sanskrit edit

Alternative scripts edit

Etymology edit

From विदाह (vidāha) +‎ -क (-ka).

Pronunciation edit

Noun edit

विदाहक (vidāhaka) stemn

  1. caustic potash

Declension edit

Neuter a-stem declension of विदाहक (vidāhaka)
Singular Dual Plural
Nominative विदाहकम्
vidāhakam
विदाहके
vidāhake
विदाहकानि / विदाहका¹
vidāhakāni / vidāhakā¹
Vocative विदाहक
vidāhaka
विदाहके
vidāhake
विदाहकानि / विदाहका¹
vidāhakāni / vidāhakā¹
Accusative विदाहकम्
vidāhakam
विदाहके
vidāhake
विदाहकानि / विदाहका¹
vidāhakāni / vidāhakā¹
Instrumental विदाहकेन
vidāhakena
विदाहकाभ्याम्
vidāhakābhyām
विदाहकैः / विदाहकेभिः¹
vidāhakaiḥ / vidāhakebhiḥ¹
Dative विदाहकाय
vidāhakāya
विदाहकाभ्याम्
vidāhakābhyām
विदाहकेभ्यः
vidāhakebhyaḥ
Ablative विदाहकात्
vidāhakāt
विदाहकाभ्याम्
vidāhakābhyām
विदाहकेभ्यः
vidāhakebhyaḥ
Genitive विदाहकस्य
vidāhakasya
विदाहकयोः
vidāhakayoḥ
विदाहकानाम्
vidāhakānām
Locative विदाहके
vidāhake
विदाहकयोः
vidāhakayoḥ
विदाहकेषु
vidāhakeṣu
Notes
  • ¹Vedic

References edit