विद्यापति

Sanskrit edit

Etymology edit

विद्या (vidyā, knowledge) +‎ पति (pati, lord)

Noun edit

विद्यापति (vidyāpati) stemm

  1. chief scholar (Rājat., Vcar.)
  2. name of various authors and scholars (Kār., etc.)

Declension edit

Masculine i-stem declension of विद्यापति
Nom. sg. विद्यापतिः (vidyāpatiḥ)
Gen. sg. विद्यापतेः (vidyāpateḥ)
Singular Dual Plural
Nominative विद्यापतिः (vidyāpatiḥ) विद्यापती (vidyāpatī) विद्यापतयः (vidyāpatayaḥ)
Vocative विद्यापते (vidyāpate) विद्यापती (vidyāpatī) विद्यापतयः (vidyāpatayaḥ)
Accusative विद्यापतिम् (vidyāpatim) विद्यापती (vidyāpatī) विद्यापतीन् (vidyāpatīn)
Instrumental विद्यापतिना (vidyāpatinā) विद्यापतिभ्याम् (vidyāpatibhyām) विद्यापतिभिः (vidyāpatibhiḥ)
Dative विद्यापतये (vidyāpataye) विद्यापतिभ्याम् (vidyāpatibhyām) विद्यापतिभ्यः (vidyāpatibhyaḥ)
Ablative विद्यापतेः (vidyāpateḥ) विद्यापतिभ्याम् (vidyāpatibhyām) विद्यापतिभ्यः (vidyāpatibhyaḥ)
Genitive विद्यापतेः (vidyāpateḥ) विद्यापत्योः (vidyāpatyoḥ) विद्यापतीनाम् (vidyāpatīnām)
Locative विद्यापतौ (vidyāpatau) विद्यापत्योः (vidyāpatyoḥ) विद्यापतिषु (vidyāpatiṣu)

References edit