विधातृ

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of वि- (vi-) +‎ धातृ (dhātṛ, creator, supporter)

Pronunciation edit

Proper noun edit

विधातृ (vidhātṛ́) stemm

  1. (Hinduism) an epithet of Vishnu or Brahma

Declension edit

Masculine ṛ-stem declension of विधातृ (vidhātṛ́)
Singular Dual Plural
Nominative विधाता
vidhātā́
विधातारौ / विधातारा¹
vidhātā́rau / vidhātā́rā¹
विधातारः
vidhātā́raḥ
Vocative विधातः
vídhātaḥ
विधातारौ / विधातारा¹
vídhātārau / vídhātārā¹
विधातारः
vídhātāraḥ
Accusative विधातारम्
vidhātā́ram
विधातारौ / विधातारा¹
vidhātā́rau / vidhātā́rā¹
विधातॄन्
vidhātṝ́n
Instrumental विधात्रा
vidhātrā́
विधातृभ्याम्
vidhātṛ́bhyām
विधातृभिः
vidhātṛ́bhiḥ
Dative विधात्रे
vidhātré
विधातृभ्याम्
vidhātṛ́bhyām
विधातृभ्यः
vidhātṛ́bhyaḥ
Ablative विधातुः
vidhātúḥ
विधातृभ्याम्
vidhātṛ́bhyām
विधातृभ्यः
vidhātṛ́bhyaḥ
Genitive विधातुः
vidhātúḥ
विधात्रोः
vidhātróḥ
विधातॄणाम्
vidhātṝṇā́m
Locative विधातरि
vidhātári
विधात्रोः
vidhātróḥ
विधातृषु
vidhātṛ́ṣu
Notes
  • ¹Vedic