विपाशा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From earlier Vedic विपाश् (vipāś), see there for more.

Pronunciation

edit

Proper noun

edit

विपाशा (vipāśā) stemf

  1. the Beas river

Declension

edit
Feminine ā-stem declension of विपाशा (vipāśā)
Singular Dual Plural
Nominative विपाशा
vipāśā
विपाशे
vipāśe
विपाशाः
vipāśāḥ
Vocative विपाशे
vipāśe
विपाशे
vipāśe
विपाशाः
vipāśāḥ
Accusative विपाशाम्
vipāśām
विपाशे
vipāśe
विपाशाः
vipāśāḥ
Instrumental विपाशया / विपाशा¹
vipāśayā / vipāśā¹
विपाशाभ्याम्
vipāśābhyām
विपाशाभिः
vipāśābhiḥ
Dative विपाशायै
vipāśāyai
विपाशाभ्याम्
vipāśābhyām
विपाशाभ्यः
vipāśābhyaḥ
Ablative विपाशायाः / विपाशायै²
vipāśāyāḥ / vipāśāyai²
विपाशाभ्याम्
vipāśābhyām
विपाशाभ्यः
vipāśābhyaḥ
Genitive विपाशायाः / विपाशायै²
vipāśāyāḥ / vipāśāyai²
विपाशयोः
vipāśayoḥ
विपाशानाम्
vipāśānām
Locative विपाशायाम्
vipāśāyām
विपाशयोः
vipāśayoḥ
विपाशासु
vipāśāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Punjabi: ਬਿਆਸ (biāsa)
  • Ancient Greek: Ὕφασις (Húphasis)