विवादास्पद

Hindi edit

Etymology edit

Sanskritic tatpuruṣa compound of विवाद (vivād, controversy, debate) +‎ आस्पद (āspad, place; abode; site).

Pronunciation edit

  • (Delhi Hindi) IPA(key): /ʋɪ.ʋɑː.d̪ɑːs.pəd̪/, [ʋɪ.ʋäː.d̪äːs.pɐd̪]

Adjective edit

विवादास्पद (vivādāspad) (indeclinable)

  1. controversial; subject to controversy

Derived terms edit

Further reading edit

Sanskrit edit

Alternative scripts edit

Etymology edit

Tatpuruṣa compound of विवाद (vivāda, dispute; controversy; debate) +‎ आस्पद (āspada, place; abode; site).

Pronunciation edit

Adjective edit

विवादास्पद (vivādāspada) stem (New Sanskrit)

  1. controversial; subject to controversy
    Synonym: सांवादिक (sāṃvādika)
    • 1967, The Mysore Orientalist: Volumes 1-4, Oriental Research Institute, University of Mysore, page 68:
      आशासे शीघ्रमेव विशेषानुसन्धानानन्तरं विवादास्पदान् विषयान् यथाप्रमाणं प्रकटयितुम् ॥
      āśāse śīghrameva viśeṣānusandhānānantaraṃ vivādāspadān viṣayān yathāpramāṇaṃ prakaṭayitum .
      I hope to soon show these controversial topics as per the evidence right after special research.
    • 1998, Bhāratī: Volume 49[1], Saṃskṛtapracārapariṣad Rājasthānam:
      बंगदेशस्य (बंगलादेशस्य) विवादास्पदा लेखिका तस्लीमा नसरीनमहोदया निष्पक्षभेदभावरहित-निर्भयलेखन्याः कृते विश्रुता ।
      baṃgadeśasya (baṃgalādeśasya) vivādāspadā lekhikā taslīmā nasarīnamahodayā niṣpakṣabhedabhāvarahita-nirbhayalekhanyāḥ kṛte viśrutā .
      The controversial authoress Ma'am Taslima Nasrin of Bangladesh is famous for her unbiased, undiscriminatory and fearless pen.
    • 2008, P. Nagamuni Reddy, Śikṣā manovijñānam[2], Tirupati: Rāṣṭriyasaṃskṛtavidyāpīṭham, →OCLC, page 103:
      विवादास्पदाः विषयाः न प्रष्टव्याः ।
      vivādāspadāḥ viṣayāḥ na praṣṭavyāḥ .
      Controversial topics are not to be asked about.

Declension edit

Masculine a-stem declension of विवादास्पद (vivādāspada)
Singular Dual Plural
Nominative विवादास्पदः
vivādāspadaḥ
विवादास्पदौ
vivādāspadau
विवादास्पदाः
vivādāspadāḥ
Vocative विवादास्पद
vivādāspada
विवादास्पदौ
vivādāspadau
विवादास्पदाः
vivādāspadāḥ
Accusative विवादास्पदम्
vivādāspadam
विवादास्पदौ
vivādāspadau
विवादास्पदान्
vivādāspadān
Instrumental विवादास्पदेन
vivādāspadena
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदैः
vivādāspadaiḥ
Dative विवादास्पदाय
vivādāspadāya
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदेभ्यः
vivādāspadebhyaḥ
Ablative विवादास्पदात्
vivādāspadāt
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदेभ्यः
vivādāspadebhyaḥ
Genitive विवादास्पदस्य
vivādāspadasya
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदानाम्
vivādāspadānām
Locative विवादास्पदे
vivādāspade
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदेषु
vivādāspadeṣu
Feminine ā-stem declension of विवादास्पदा (vivādāspadā)
Singular Dual Plural
Nominative विवादास्पदा
vivādāspadā
विवादास्पदे
vivādāspade
विवादास्पदाः
vivādāspadāḥ
Vocative विवादास्पदे
vivādāspade
विवादास्पदे
vivādāspade
विवादास्पदाः
vivādāspadāḥ
Accusative विवादास्पदाम्
vivādāspadām
विवादास्पदे
vivādāspade
विवादास्पदाः
vivādāspadāḥ
Instrumental विवादास्पदया
vivādāspadayā
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदाभिः
vivādāspadābhiḥ
Dative विवादास्पदायै
vivādāspadāyai
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदाभ्यः
vivādāspadābhyaḥ
Ablative विवादास्पदायाः
vivādāspadāyāḥ
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदाभ्यः
vivādāspadābhyaḥ
Genitive विवादास्पदायाः
vivādāspadāyāḥ
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदानाम्
vivādāspadānām
Locative विवादास्पदायाम्
vivādāspadāyām
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदासु
vivādāspadāsu
Neuter a-stem declension of विवादास्पद (vivādāspada)
Singular Dual Plural
Nominative विवादास्पदम्
vivādāspadam
विवादास्पदे
vivādāspade
विवादास्पदानि
vivādāspadāni
Vocative विवादास्पद
vivādāspada
विवादास्पदे
vivādāspade
विवादास्पदानि
vivādāspadāni
Accusative विवादास्पदम्
vivādāspadam
विवादास्पदे
vivādāspade
विवादास्पदानि
vivādāspadāni
Instrumental विवादास्पदेन
vivādāspadena
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदैः
vivādāspadaiḥ
Dative विवादास्पदाय
vivādāspadāya
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदेभ्यः
vivādāspadebhyaḥ
Ablative विवादास्पदात्
vivādāspadāt
विवादास्पदाभ्याम्
vivādāspadābhyām
विवादास्पदेभ्यः
vivādāspadebhyaḥ
Genitive विवादास्पदस्य
vivādāspadasya
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदानाम्
vivādāspadānām
Locative विवादास्पदे
vivādāspade
विवादास्पदयोः
vivādāspadayoḥ
विवादास्पदेषु
vivādāspadeṣu