Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *wiśáti, from Proto-Indo-Iranian *wićáti (compare Old Avestan 𐬬𐬍𐬯𐬇𐬧𐬙𐬉 (vīsə̄ṇtē)), from Proto-Indo-European *wiḱéti, from the root *weyḱ-.

Pronunciation edit

Verb edit

विशति (viśáti) third-singular present indicative (root विश्, class 6, type P)

  1. to enter

Conjugation edit

 Present: विशति (viśati), विशते (viśate), विश्यते (viśyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third विशति
viśati
विशतः
viśataḥ
विशन्ति
viśanti
विशते
viśate
विशेते
viśete
विशन्ते
viśante
विश्यते
viśyate
विश्येते
viśyete
विश्यन्ते
viśyante
Second विशसि
viśasi
विशथः
viśathaḥ
विशथ
viśatha
विशसे
viśase
विशेथे
viśethe
विशध्वे
viśadhve
विश्यसे
viśyase
विश्येथे
viśyethe
विश्यध्वे
viśyadhve
First विशामि
viśāmi
विशावः
viśāvaḥ
विशामः
viśāmaḥ
विशे
viśe
विशावहे
viśāvahe
विशामहे
viśāmahe
विश्ये
viśye
विश्यावहे
viśyāvahe
विश्यामहे
viśyāmahe
Imperative Mood
Third विशतु
viśatu
विशताम्
viśatām
विशन्तु
viśantu
विशताम्
viśatām
विशेताम्
viśetām
विशन्ताम्
viśantām
विश्यताम्
viśyatām
विश्येताम्
viśyetām
विश्यन्ताम्
viśyantām
Second विश
viśa
विशतम्
viśatam
विशत
viśata
विशस्व
viśasva
विशेथाम्
viśethām
विशध्वम्
viśadhvam
विश्यस्व
viśyasva
विश्येथाम्
viśyethām
विश्यध्वम्
viśyadhvam
First विशानि
viśāni
विशाव
viśāva
विशाम
viśāma
विशै
viśai
विशावहै
viśāvahai
विशामहै
viśāmahai
विश्यै
viśyai
विश्यावहै
viśyāvahai
विश्यामहै
viśyāmahai
Optative Mood
Third विशेत्
viśet
विशेताम्
viśetām
विशेयुः
viśeyuḥ
विशेत
viśeta
विशेयाताम्
viśeyātām
विशेरन्
viśeran
विश्येत
viśyeta
विश्येयाताम्
viśyeyātām
विश्येरन्
viśyeran
Second विशेः
viśeḥ
विशेतम्
viśetam
विशेत
viśeta
विशेथाः
viśethāḥ
विशेयाथाम्
viśeyāthām
विशेध्वम्
viśedhvam
विश्येथाः
viśyethāḥ
विश्येयाथाम्
viśyeyāthām
विश्येध्वम्
viśyedhvam
First विशेयम्
viśeyam
विशेव
viśeva
विशेमः
viśemaḥ
विशेय
viśeya
विशेवहि
viśevahi
विशेमहि
viśemahi
विश्येय
viśyeya
विश्येवहि
viśyevahi
विश्येमहि
viśyemahi
Participles
विशत्
viśat
or विशन्त्
viśant
विशमान
viśamāna
विश्यमान
viśyamāna
 Imperfect: अविशत् (aviśat), अविशत (aviśata), अविश्यत (aviśyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अविशत्
aviśat
अविशताम्
aviśatām
अविशन्
aviśan
अविशत
aviśata
अविशेताम्
aviśetām
अविशन्त
aviśanta
अविश्यत
aviśyata
अविश्येताम्
aviśyetām
अविश्यन्त
aviśyanta
Second अविशः
aviśaḥ
अविशतम्
aviśatam
अविशत
aviśata
अविशथाः
aviśathāḥ
अविशेथाम्
aviśethām
अविशध्वम्
aviśadhvam
अविश्यथाः
aviśyathāḥ
अविश्येथाम्
aviśyethām
अविश्यध्वम्
aviśyadhvam
First अविशम्
aviśam
अविशाव
aviśāva
अविशाम
aviśāma
अविशे
aviśe
अविशावहि
aviśāvahi
अविशामहि
aviśāmahi
अविश्ये
aviśye
अविश्यावहि
aviśyāvahi
अविश्यामहि
aviśyāmahi
Future conjugation of विशति (viśati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वेक्ष्यति
vekṣyati
वेक्ष्यतः
vekṣyataḥ
वेक्ष्यन्ति
vekṣyanti
वेक्ष्यते
vekṣyate
वेक्ष्येते
vekṣyete
वेक्ष्यन्ते
vekṣyante
] [
] [
] [
2nd person वेक्ष्यसि
vekṣyasi
वेक्ष्यथः
vekṣyathaḥ
वेक्ष्यथ
vekṣyatha
वेक्ष्यसे
vekṣyase
वेक्ष्येथे
vekṣyethe
वेक्ष्यध्वे
vekṣyadhve
] [
] [
] [
1st person वेक्ष्यामि
vekṣyāmi
वेक्ष्यावः
vekṣyāvaḥ
वेक्ष्यामः
vekṣyāmaḥ
वेक्ष्ये
vekṣye
वेक्ष्यावहे
vekṣyāvahe
वेक्ष्यामहे
vekṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वेष्टा
veṣṭā
वेष्टारौ
veṣṭārau
वेष्टारः
veṣṭāraḥ
] [
] [
] [
] [
] [
] [
2nd person वेष्टासि
veṣṭāsi
वेष्टास्थः
veṣṭāsthaḥ
वेष्टास्थ
veṣṭāstha
] [
] [
] [
] [
] [
] [
1st person वेष्टास्मि
veṣṭāsmi
वेष्टास्वः
veṣṭāsvaḥ
वेष्टास्मः
veṣṭāsmaḥ
] [
] [
] [
] [
] [
] [

Derived terms edit

Related terms edit

References edit