विश्वश्चन्द्र

Sanskrit

edit

Etymology

edit

विश्व (viśva) + श्चन्द्र (ścandra).

Adjective

edit

विश्वश्चन्द्र (víśvaścandra)

  1. all-glittering

Declension

edit
Masculine a-stem declension of विश्वश्चन्द्र (víśvaścandra)
Singular Dual Plural
Nominative विश्वश्चन्द्रः
víśvaścandraḥ
विश्वश्चन्द्रौ / विश्वश्चन्द्रा¹
víśvaścandrau / víśvaścandrā¹
विश्वश्चन्द्राः / विश्वश्चन्द्रासः¹
víśvaścandrāḥ / víśvaścandrāsaḥ¹
Vocative विश्वश्चन्द्र
víśvaścandra
विश्वश्चन्द्रौ / विश्वश्चन्द्रा¹
víśvaścandrau / víśvaścandrā¹
विश्वश्चन्द्राः / विश्वश्चन्द्रासः¹
víśvaścandrāḥ / víśvaścandrāsaḥ¹
Accusative विश्वश्चन्द्रम्
víśvaścandram
विश्वश्चन्द्रौ / विश्वश्चन्द्रा¹
víśvaścandrau / víśvaścandrā¹
विश्वश्चन्द्रान्
víśvaścandrān
Instrumental विश्वश्चन्द्रेण
víśvaścandreṇa
विश्वश्चन्द्राभ्याम्
víśvaścandrābhyām
विश्वश्चन्द्रैः / विश्वश्चन्द्रेभिः¹
víśvaścandraiḥ / víśvaścandrebhiḥ¹
Dative विश्वश्चन्द्राय
víśvaścandrāya
विश्वश्चन्द्राभ्याम्
víśvaścandrābhyām
विश्वश्चन्द्रेभ्यः
víśvaścandrebhyaḥ
Ablative विश्वश्चन्द्रात्
víśvaścandrāt
विश्वश्चन्द्राभ्याम्
víśvaścandrābhyām
विश्वश्चन्द्रेभ्यः
víśvaścandrebhyaḥ
Genitive विश्वश्चन्द्रस्य
víśvaścandrasya
विश्वश्चन्द्रयोः
víśvaścandrayoḥ
विश्वश्चन्द्राणाम्
víśvaścandrāṇām
Locative विश्वश्चन्द्रे
víśvaścandre
विश्वश्चन्द्रयोः
víśvaścandrayoḥ
विश्वश्चन्द्रेषु
víśvaścandreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विश्वश्चन्द्रा (víśvaścandrā)
Singular Dual Plural
Nominative विश्वश्चन्द्रा
víśvaścandrā
विश्वश्चन्द्रे
víśvaścandre
विश्वश्चन्द्राः
víśvaścandrāḥ
Vocative विश्वश्चन्द्रे
víśvaścandre
विश्वश्चन्द्रे
víśvaścandre
विश्वश्चन्द्राः
víśvaścandrāḥ
Accusative विश्वश्चन्द्राम्
víśvaścandrām
विश्वश्चन्द्रे
víśvaścandre
विश्वश्चन्द्राः
víśvaścandrāḥ
Instrumental विश्वश्चन्द्रया / विश्वश्चन्द्रा¹
víśvaścandrayā / víśvaścandrā¹
विश्वश्चन्द्राभ्याम्
víśvaścandrābhyām
विश्वश्चन्द्राभिः
víśvaścandrābhiḥ
Dative विश्वश्चन्द्रायै
víśvaścandrāyai
विश्वश्चन्द्राभ्याम्
víśvaścandrābhyām
विश्वश्चन्द्राभ्यः
víśvaścandrābhyaḥ
Ablative विश्वश्चन्द्रायाः / विश्वश्चन्द्रायै²
víśvaścandrāyāḥ / víśvaścandrāyai²
विश्वश्चन्द्राभ्याम्
víśvaścandrābhyām
विश्वश्चन्द्राभ्यः
víśvaścandrābhyaḥ
Genitive विश्वश्चन्द्रायाः / विश्वश्चन्द्रायै²
víśvaścandrāyāḥ / víśvaścandrāyai²
विश्वश्चन्द्रयोः
víśvaścandrayoḥ
विश्वश्चन्द्राणाम्
víśvaścandrāṇām
Locative विश्वश्चन्द्रायाम्
víśvaścandrāyām
विश्वश्चन्द्रयोः
víśvaścandrayoḥ
विश्वश्चन्द्रासु
víśvaścandrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विश्वश्चन्द्र (víśvaścandra)
Singular Dual Plural
Nominative विश्वश्चन्द्रम्
víśvaścandram
विश्वश्चन्द्रे
víśvaścandre
विश्वश्चन्द्राणि / विश्वश्चन्द्रा¹
víśvaścandrāṇi / víśvaścandrā¹
Vocative विश्वश्चन्द्र
víśvaścandra
विश्वश्चन्द्रे
víśvaścandre
विश्वश्चन्द्राणि / विश्वश्चन्द्रा¹
víśvaścandrāṇi / víśvaścandrā¹
Accusative विश्वश्चन्द्रम्
víśvaścandram
विश्वश्चन्द्रे
víśvaścandre
विश्वश्चन्द्राणि / विश्वश्चन्द्रा¹
víśvaścandrāṇi / víśvaścandrā¹
Instrumental विश्वश्चन्द्रेण
víśvaścandreṇa
विश्वश्चन्द्राभ्याम्
víśvaścandrābhyām
विश्वश्चन्द्रैः / विश्वश्चन्द्रेभिः¹
víśvaścandraiḥ / víśvaścandrebhiḥ¹
Dative विश्वश्चन्द्राय
víśvaścandrāya
विश्वश्चन्द्राभ्याम्
víśvaścandrābhyām
विश्वश्चन्द्रेभ्यः
víśvaścandrebhyaḥ
Ablative विश्वश्चन्द्रात्
víśvaścandrāt
विश्वश्चन्द्राभ्याम्
víśvaścandrābhyām
विश्वश्चन्द्रेभ्यः
víśvaścandrebhyaḥ
Genitive विश्वश्चन्द्रस्य
víśvaścandrasya
विश्वश्चन्द्रयोः
víśvaścandrayoḥ
विश्वश्चन्द्राणाम्
víśvaścandrāṇām
Locative विश्वश्चन्द्रे
víśvaścandre
विश्वश्चन्द्रयोः
víśvaścandrayoḥ
विश्वश्चन्द्रेषु
víśvaścandreṣu
Notes
  • ¹Vedic