Hindi

edit

Etymology

edit

From Sanskrit विषुव (viṣuva).

Pronunciation

edit

Noun

edit

विषुव (viṣuvm

  1. (astronomy) equinox

Declension

edit

Sanskrit

edit

Alternative forms

edit

Pronunciation

edit

Noun

edit

विषुव (viṣuva) stemm

  1. (astronomy) equinox
    Hyponyms: महाविषुव (mahāviṣuva), जलविषुव (jalaviṣuva)

Declension

edit
Masculine a-stem declension of विषुव
Nom. sg. विषुवः (viṣuvaḥ)
Gen. sg. विषुवस्य (viṣuvasya)
Singular Dual Plural
Nominative विषुवः (viṣuvaḥ) विषुवौ (viṣuvau) विषुवाः (viṣuvāḥ)
Vocative विषुव (viṣuva) विषुवौ (viṣuvau) विषुवाः (viṣuvāḥ)
Accusative विषुवम् (viṣuvam) विषुवौ (viṣuvau) विषुवान् (viṣuvān)
Instrumental विषुवेन (viṣuvena) विषुवाभ्याम् (viṣuvābhyām) विषुवैः (viṣuvaiḥ)
Dative विषुवाय (viṣuvāya) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
Ablative विषुवात् (viṣuvāt) विषुवाभ्याम् (viṣuvābhyām) विषुवेभ्यः (viṣuvebhyaḥ)
Genitive विषुवस्य (viṣuvasya) विषुवयोः (viṣuvayoḥ) विषुवानाम् (viṣuvānām)
Locative विषुवे (viṣuve) विषुवयोः (viṣuvayoḥ) विषुवेषु (viṣuveṣu)

Descendants

edit
  • Tamil: விடுவம் (viṭuvam)