वृणक्ति

Sanskrit

edit

Alternative forms

edit

Etymology

edit

From Proto-Indo-European *h₂wr̥-né-g-ti ~ *h₂wr̥-n-g-énti, nasal infix present of *h₂werg-.[1]

Pronunciation

edit

Verb

edit

वृणक्ति (vṛṇákti) third-singular indicative (class 7, type P, present, root वृज्)

  1. to remove, pluck, twist off

Conjugation

edit
Present: वृणक्ति (vṛṇákti), वृङ्क्ते (vṛṅkté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वृणक्ति
vṛṇákti
वृङ्क्तः
vṛṅktáḥ
वृञ्जन्ति
vṛñjánti
वृङ्क्ते
vṛṅkté
वृञ्जाते
vṛñjā́te
वृञ्जते
vṛñjáte
Second वृणक्षि
vṛṇákṣi
वृङ्क्थः
vṛṅktháḥ
वृङ्क्थ
vṛṅkthá
वृङ्क्षे
vṛṅkṣé
वृञ्जाथे
vṛñjā́the
वृङ्ग्ध्वे
vṛṅgdhvé
First वृणज्मि
vṛṇájmi
वृञ्ज्वः
vṛñjváḥ
वृञ्ज्मः / वृञ्ज्मसि¹
vṛñjmáḥ / vṛñjmási¹
वृञ्जे
vṛñjé
वृञ्ज्वहे
vṛñjváhe
वृञ्ज्महे
vṛñjmáhe
Imperative
Third वृणक्तु
vṛṇáktu
वृङ्क्ताम्
vṛṅktā́m
वृञ्जन्तु
vṛñjántu
वृङ्क्ताम्
vṛṅktā́m
वृञ्जाताम्
vṛñjā́tām
वृञ्जताम्
vṛñjátām
Second वृङ्ग्धि
vṛṅgdhí
वृङ्क्तम्
vṛṅktám
वृङ्क्त / वृणक्त¹
vṛṅktá / vṛṇákta¹
वृङ्क्ष्व
vṛṅkṣvá
वृञ्जाथाम्
vṛñjā́thām
वृङ्ग्ध्वम्
vṛṅgdhvám
First वृणजानि
vṛṇájāni
वृणजाव
vṛṇájāva
वृणजाम
vṛṇájāma
वृणजै
vṛṇájai
वृणजावहै
vṛṇájāvahai
वृणजामहै
vṛṇájāmahai
Optative/Potential
Third वृञ्ज्यात्
vṛñjyā́t
वृञ्ज्याताम्
vṛñjyā́tām
वृञ्ज्युः
vṛñjyúḥ
वृञ्जीत
vṛñjītá
वृञ्जीयाताम्
vṛñjīyā́tām
वृञ्जीरन्
vṛñjīrán
Second वृञ्ज्याः
vṛñjyā́ḥ
वृञ्ज्यातम्
vṛñjyā́tam
वृञ्ज्यात
vṛñjyā́ta
वृञ्जीथाः
vṛñjīthā́ḥ
वृञ्जीयाथाम्
vṛñjīyā́thām
वृञ्जीध्वम्
vṛñjīdhvám
First वृञ्ज्याम्
vṛñjyā́m
वृञ्ज्याव
vṛñjyā́va
वृञ्ज्याम
vṛñjyā́ma
वृञ्जीय
vṛñjīyá
वृञ्जीवहि
vṛñjīváhi
वृञ्जीमहि
vṛñjīmáhi
Subjunctive
Third वृणजत् / वृणजति
vṛṇájat / vṛṇájati
वृणजतः
vṛṇájataḥ
वृणजन्
vṛṇájan
वृणजते / वृणजातै
vṛṇájate / vṛṇájātai
वृणजैते
vṛṇájaite
वृणजन्त / वृणजान्तै
vṛṇájanta / vṛṇájāntai
Second वृणजः / वृणजसि
vṛṇájaḥ / vṛṇájasi
वृणजथः
vṛṇájathaḥ
वृणजथ
vṛṇájatha
वृणजसे / वृणजासै
vṛṇájase / vṛṇájāsai
वृणजैथे
vṛṇájaithe
वृणजाध्वै
vṛṇájādhvai
First वृणजानि / वृणजा
vṛṇájāni / vṛṇájā
वृणजाव
vṛṇájāva
वृणजाम
vṛṇájāma
वृणजै
vṛṇájai
वृणजावहै
vṛṇájāvahai
वृणजामहै
vṛṇájāmahai
Participles
वृञ्जत्
vṛñját
वृञ्जान
vṛñjāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अवृणक् (ávṛṇak), अवृङ्क्त (ávṛṅkta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवृणक्
ávṛṇak
अवृङ्क्ताम्
ávṛṅktām
अवृञ्जन्
ávṛñjan
अवृङ्क्त
ávṛṅkta
अवृञ्जाताम्
ávṛñjātām
अवृञ्जत
ávṛñjata
Second अवृणक्
ávṛṇak
अवृङ्क्तम्
ávṛṅktam
अवृङ्क्त
ávṛṅkta
अवृङ्क्थाः
ávṛṅkthāḥ
अवृञ्जाथाम्
ávṛñjāthām
अवृङ्ग्ध्वम्
ávṛṅgdhvam
First अवृणजम्
ávṛṇajam
अवृञ्ज्व
ávṛñjva
अवृञ्ज्म
ávṛñjma
अवृञ्जि
ávṛñji
अवृञ्ज्वहि
ávṛñjvahi
अवृञ्ज्महि
ávṛñjmahi

References

edit
  1. ^ Rix, Helmut, editor (2001), “*h₂u̯erg-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 290