वृणोति

Sanskrit edit

Alternative scripts edit

Etymology 1 edit

From Proto-Indo-Aryan *wr̥náwti, from Proto-Indo-Iranian *wr̥náwti, from Proto-Indo-European *welh₁- (to wish, desire, want). Cognate with Ancient Greek ἔλδομαι (éldomai), Old English willan (whence English will).[1]

Pronunciation edit

Verb edit

वृणोति (vṛṇóti) third-singular present indicative (root वृ, class 5, type P)

  1. to choose, select, choose for oneself, choose as or for
  2. to choose in marriage, woo
  3. to ask a person for or on behalf of
  4. to solicit anything from
  5. to ask or request that
  6. to like better than, prefer to
  7. to like, love (as opposed to 'hate')
  8. to choose or pick out a person (for a boon), grant (a boon) to
Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वरितुम् (váritum)
Undeclinable
Infinitive वरितुम्
váritum
Gerund वृत्वा
vṛtvā́
Participles
Masculine/Neuter Gerundive वर्य / वरितव्य / वरणीय
várya / varitavya / varaṇīya
Feminine Gerundive वर्या / वरितव्या / वरणीया
váryā / varitavyā / varaṇīyā
Masculine/Neuter Past Passive Participle वृत
vṛtá
Feminine Past Passive Participle वृता
vṛtā́
Masculine/Neuter Past Active Participle वृतवत्
vṛtávat
Feminine Past Active Participle वृतवती
vṛtávatī
Present: वृणोति (vṛṇóti), वृणुते (vṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वृणोति
vṛṇóti
वृणुतः
vṛṇutáḥ
वृण्वन्ति
vṛṇvánti
वृणुते
vṛṇuté
वृण्वाते
vṛṇvā́te
वृण्वते
vṛṇváte
Second वृणोषि
vṛṇóṣi
वृणुथः
vṛṇutháḥ
वृणुथ
vṛṇuthá
वृणुषे
vṛṇuṣé
वृण्वाथे
vṛṇvā́the
वृणुध्वे
vṛṇudhvé
First वृणोमि
vṛṇómi
वृण्वः / वृणुवः
vṛṇváḥ / vṛṇuváḥ
वृण्मः / वृणुमः
vṛṇmáḥ / vṛṇumáḥ
वृण्वे
vṛṇvé
वृण्वहे / वृणुवहे
vṛṇváhe / vṛṇuváhe
वृण्महे / वृणुमहे
vṛṇmáhe / vṛṇumáhe
Imperative
Third वृणोतु
vṛṇótu
वृणुताम्
vṛṇutā́m
वृण्वन्तु
vṛṇvántu
वृणुताम्
vṛṇutā́m
वृण्वाताम्
vṛṇvā́tām
वृण्वताम्
vṛṇvátām
Second वृणु / वृणुहि¹
vṛṇú / vṛṇuhí¹
वृणुतम्
vṛṇutám
वृणुत
vṛṇutá
वृणुष्व
vṛṇuṣvá
वृण्वाथाम्
vṛṇvā́thām
वृणुध्वम्
vṛṇudhvám
First वृणवानि
vṛṇávāni
वृणवाव
vṛṇávāva
वृणवाम
vṛṇávāma
वृणवै
vṛṇávai
वृणवावहै
vṛṇávāvahai
वृणवामहै
vṛṇávāmahai
Optative/Potential
Third वृणुयात्
vṛṇuyā́t
वृणुयाताम्
vṛṇuyā́tām
वृणुयुः
vṛṇuyúḥ
वृण्वीत
vṛṇvītá
वृण्वीयाताम्
vṛṇvīyā́tām
वृण्वीरन्
vṛṇvīrán
Second वृणुयाः
vṛṇuyā́ḥ
वृणुयातम्
vṛṇuyā́tam
वृणुयात
vṛṇuyā́ta
वृण्वीथाः
vṛṇvīthā́ḥ
वृण्वीयाथाम्
vṛṇvīyā́thām
वृण्वीध्वम्
vṛṇvīdhvám
First वृणुयाम्
vṛṇuyā́m
वृणुयाव
vṛṇuyā́va
वृणुयाम
vṛṇuyā́ma
वृण्वीय
vṛṇvīyá
वृण्वीवहि
vṛṇvīváhi
वृण्वीमहि
vṛṇvīmáhi
Participles
वृण्वत्
vṛṇvát
वृण्वान
vṛṇvāná
Notes
  • ¹Vedic
Imperfect: अवृणोत् (ávṛṇot), अवृनुत (ávṛnuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवृणोत्
ávṛṇot
अवृनुताम्
ávṛnutām
अवृन्वन्
ávṛnvan
अवृनुत
ávṛnuta
अवृन्वाताम्
ávṛnvātām
अवृन्वत
ávṛnvata
Second अवृणोः
ávṛṇoḥ
अवृनुतम्
ávṛnutam
अवृनुत
ávṛnuta
अवृनुथाः
ávṛnuthāḥ
अवृन्वाथाम्
ávṛnvāthām
अवृनुध्वम्
ávṛnudhvam
First अवृणवम्
ávṛṇavam
अवृण्व / अवृनुव
ávṛṇva / ávṛnuva
अवृण्म / अवृनुम
ávṛṇma / ávṛnuma
अवृन्वि
ávṛnvi
अवृण्वहि / अवृनुवहि
ávṛṇvahi / ávṛnuvahi
अवृण्महि / अवृनुमहि
ávṛṇmahi / ávṛnumahi
Future: वरिष्यति (variṣyáti), वरिष्यते (variṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वरिष्यति
variṣyáti
वरिष्यतः
variṣyátaḥ
वरिष्यन्ति
variṣyánti
वरिष्यते
variṣyáte
वरिष्येते
variṣyéte
वरिष्यन्ते
variṣyánte
Second वरिष्यसि
variṣyási
वरिष्यथः
variṣyáthaḥ
वरिष्यथ
variṣyátha
वरिष्यसे
variṣyáse
वरिष्येथे
variṣyéthe
वरिष्यध्वे
variṣyádhve
First वरिष्यामि
variṣyā́mi
वरिष्यावः
variṣyā́vaḥ
वरिष्यामः
variṣyā́maḥ
वरिष्ये
variṣyé
वरिष्यावहे
variṣyā́vahe
वरिष्यामहे
variṣyā́mahe
Participles
वरिष्यत्
variṣyát
वरिष्यमाण
variṣyámāṇa
Conditional: अवरिष्यत् (ávariṣyat), अवरिष्यत (ávariṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवरिष्यत्
ávariṣyat
अवरिष्यताम्
ávariṣyatām
अवरिष्यन्
ávariṣyan
अवरिष्यत
ávariṣyata
अवरिष्येताम्
ávariṣyetām
अवरिष्यन्त
ávariṣyanta
Second अवरिष्यः
ávariṣyaḥ
अवरिष्यतम्
ávariṣyatam
अवरिष्यत
ávariṣyata
अवरिष्यथाः
ávariṣyathāḥ
अवरिष्येथाम्
ávariṣyethām
अवरिष्यध्वम्
ávariṣyadhvam
First अवरिष्यम्
ávariṣyam
अवरिष्याव
ávariṣyāva
अवरिष्याम
ávariṣyāma
अवरिष्ये
ávariṣye
अवरिष्यावहि
ávariṣyāvahi
अवरिष्यामहि
ávariṣyāmahi
Aorist: अवारीत् (ávārīt), अवरिष्ट (ávariṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवारीत्
ávārīt
अवारिष्टाम्
ávāriṣṭām
अवारिषुः
ávāriṣuḥ
अवरिष्ट
ávariṣṭa
अवरिषाताम्
ávariṣātām
अवरिषत
ávariṣata
Second अवारीः
ávārīḥ
अवारिष्टम्
ávāriṣṭam
अवारिष्ट
ávāriṣṭa
अवरिष्ठाः
ávariṣṭhāḥ
अवरिषाथाम्
ávariṣāthām
अवरिढ्वम्
ávariḍhvam
First अवारिषम्
ávāriṣam
अवारिष्व
ávāriṣva
अवारिष्म
ávāriṣma
अवरिषि
ávariṣi
अवरिष्वहि
ávariṣvahi
अवरिष्महि
ávariṣmahi
Benedictive/Precative: व्रियात् (vriyā́t), वरिषीष्ट (variṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third व्रियात्
vriyā́t
व्रियास्ताम्
vriyā́stām
व्रियासुः
vriyā́suḥ
वरिषीष्ट
variṣīṣṭá
वरिषीयास्ताम्¹
variṣīyā́stām¹
वरिषीरन्
variṣīrán
Second व्रियाः
vriyā́ḥ
व्रियास्तम्
vriyā́stam
व्रियास्त
vriyā́sta
वरिषीष्ठाः
variṣīṣṭhā́ḥ
वरिषीयास्थाम्¹
variṣīyā́sthām¹
वरिषीढ्वम्
variṣīḍhvám
First व्रियासम्
vriyā́sam
व्रियास्व
vriyā́sva
व्रियास्म
vriyā́sma
वरिषीय
variṣīyá
वरिषीवहि
variṣīváhi
वरिषीमहि
variṣīmáhi
Notes
  • ¹Uncertain
Perfect: ववार (vavā́ra), वव्रे (vavré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ववार
vavā́ra
वव्रतुः
vavrátuḥ
वव्रुः
vavrúḥ
वव्रे
vavré
वव्राते
vavrā́te
वव्रिरे
vavriré
Second ववर्थ
vavártha
वव्रथुः
vavráthuḥ
वव्र
vavrá
ववृषे
vavṛṣé
वव्राथे
vavrā́the
ववृध्वे
vavṛdhvé
First ववर / ववार¹
vavára / vavā́ra¹
ववृव
vavṛvá
ववृम
vavṛmá
वव्रे
vavré
ववृवहे
vavṛváhe
ववृमहे
vavṛmáhe
Participles
ववृवांस्
vavṛvā́ṃs
वव्राण
vavrāṇá
Notes
  • ¹Later Sanskrit
Descendants edit
  • Pali: varati

References edit

Monier Williams (1899) “वृणोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1007.

Etymology 2 edit

From Proto-Indo-Aryan *wr̥náwti, from Proto-Indo-Iranian *wr̥náwti. Further etymology uncertain.[2] It is possibly a merger of verbs from three Proto-Indo-European roots: *h₂wer- (to enclose), *wel- (to enclose), and *wer- (to guard).[3]

Verb edit

वृणोति (vṛṇóti) third-singular present indicative (root वृ, class 5, type P)

  1. to cover, screen, veil, conceal, hide, envelop, obstruct
  2. to ward off, check, keep back, prevent hinder, restrain
Conjugation edit

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: वरितुम् (váritum)
Undeclinable
Infinitive वरितुम्
váritum
Gerund वृत्वा
vṛtvā́
Participles
Masculine/Neuter Gerundive वर्य / वरितव्य / वरणीय
várya / varitavya / varaṇīya
Feminine Gerundive वर्या / वरितव्या / वरणीया
váryā / varitavyā / varaṇīyā
Masculine/Neuter Past Passive Participle वृत
vṛtá
Feminine Past Passive Participle वृता
vṛtā́
Masculine/Neuter Past Active Participle वृतवत्
vṛtávat
Feminine Past Active Participle वृतवती
vṛtávatī
Present: वृणोति (vṛṇóti), वृणुते (vṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वृणोति
vṛṇóti
वृणुतः
vṛṇutáḥ
वृण्वन्ति
vṛṇvánti
वृणुते
vṛṇuté
वृण्वाते
vṛṇvā́te
वृण्वते
vṛṇváte
Second वृणोषि
vṛṇóṣi
वृणुथः
vṛṇutháḥ
वृणुथ
vṛṇuthá
वृणुषे
vṛṇuṣé
वृण्वाथे
vṛṇvā́the
वृणुध्वे
vṛṇudhvé
First वृणोमि
vṛṇómi
वृण्वः / वृणुवः
vṛṇváḥ / vṛṇuváḥ
वृण्मः / वृणुमः
vṛṇmáḥ / vṛṇumáḥ
वृण्वे
vṛṇvé
वृण्वहे / वृणुवहे
vṛṇváhe / vṛṇuváhe
वृण्महे / वृणुमहे
vṛṇmáhe / vṛṇumáhe
Imperative
Third वृणोतु
vṛṇótu
वृणुताम्
vṛṇutā́m
वृण्वन्तु
vṛṇvántu
वृणुताम्
vṛṇutā́m
वृण्वाताम्
vṛṇvā́tām
वृण्वताम्
vṛṇvátām
Second वृणु / वृणुहि¹
vṛṇú / vṛṇuhí¹
वृणुतम्
vṛṇutám
वृणुत
vṛṇutá
वृणुष्व
vṛṇuṣvá
वृण्वाथाम्
vṛṇvā́thām
वृणुध्वम्
vṛṇudhvám
First वृणवानि
vṛṇávāni
वृणवाव
vṛṇávāva
वृणवाम
vṛṇávāma
वृणवै
vṛṇávai
वृणवावहै
vṛṇávāvahai
वृणवामहै
vṛṇávāmahai
Optative/Potential
Third वृणुयात्
vṛṇuyā́t
वृणुयाताम्
vṛṇuyā́tām
वृणुयुः
vṛṇuyúḥ
वृण्वीत
vṛṇvītá
वृण्वीयाताम्
vṛṇvīyā́tām
वृण्वीरन्
vṛṇvīrán
Second वृणुयाः
vṛṇuyā́ḥ
वृणुयातम्
vṛṇuyā́tam
वृणुयात
vṛṇuyā́ta
वृण्वीथाः
vṛṇvīthā́ḥ
वृण्वीयाथाम्
vṛṇvīyā́thām
वृण्वीध्वम्
vṛṇvīdhvám
First वृणुयाम्
vṛṇuyā́m
वृणुयाव
vṛṇuyā́va
वृणुयाम
vṛṇuyā́ma
वृण्वीय
vṛṇvīyá
वृण्वीवहि
vṛṇvīváhi
वृण्वीमहि
vṛṇvīmáhi
Participles
वृण्वत्
vṛṇvát
वृण्वान
vṛṇvāná
Notes
  • ¹Vedic
Imperfect: अवृणोत् (ávṛṇot), अवृनुत (ávṛnuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवृणोत्
ávṛṇot
अवृनुताम्
ávṛnutām
अवृन्वन्
ávṛnvan
अवृनुत
ávṛnuta
अवृन्वाताम्
ávṛnvātām
अवृन्वत
ávṛnvata
Second अवृणोः
ávṛṇoḥ
अवृनुतम्
ávṛnutam
अवृनुत
ávṛnuta
अवृनुथाः
ávṛnuthāḥ
अवृन्वाथाम्
ávṛnvāthām
अवृनुध्वम्
ávṛnudhvam
First अवृणवम्
ávṛṇavam
अवृण्व / अवृनुव
ávṛṇva / ávṛnuva
अवृण्म / अवृनुम
ávṛṇma / ávṛnuma
अवृन्वि
ávṛnvi
अवृण्वहि / अवृनुवहि
ávṛṇvahi / ávṛnuvahi
अवृण्महि / अवृनुमहि
ávṛṇmahi / ávṛnumahi
Future: वरिष्यति (variṣyáti), वरिष्यते (variṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वरिष्यति
variṣyáti
वरिष्यतः
variṣyátaḥ
वरिष्यन्ति
variṣyánti
वरिष्यते
variṣyáte
वरिष्येते
variṣyéte
वरिष्यन्ते
variṣyánte
Second वरिष्यसि
variṣyási
वरिष्यथः
variṣyáthaḥ
वरिष्यथ
variṣyátha
वरिष्यसे
variṣyáse
वरिष्येथे
variṣyéthe
वरिष्यध्वे
variṣyádhve
First वरिष्यामि
variṣyā́mi
वरिष्यावः
variṣyā́vaḥ
वरिष्यामः
variṣyā́maḥ
वरिष्ये
variṣyé
वरिष्यावहे
variṣyā́vahe
वरिष्यामहे
variṣyā́mahe
Participles
वरिष्यत्
variṣyát
वरिष्यमाण
variṣyámāṇa
Conditional: अवरिष्यत् (ávariṣyat), अवरिष्यत (ávariṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवरिष्यत्
ávariṣyat
अवरिष्यताम्
ávariṣyatām
अवरिष्यन्
ávariṣyan
अवरिष्यत
ávariṣyata
अवरिष्येताम्
ávariṣyetām
अवरिष्यन्त
ávariṣyanta
Second अवरिष्यः
ávariṣyaḥ
अवरिष्यतम्
ávariṣyatam
अवरिष्यत
ávariṣyata
अवरिष्यथाः
ávariṣyathāḥ
अवरिष्येथाम्
ávariṣyethām
अवरिष्यध्वम्
ávariṣyadhvam
First अवरिष्यम्
ávariṣyam
अवरिष्याव
ávariṣyāva
अवरिष्याम
ávariṣyāma
अवरिष्ये
ávariṣye
अवरिष्यावहि
ávariṣyāvahi
अवरिष्यामहि
ávariṣyāmahi
Aorist: अवारीत् (ávārīt), अवरिष्ट (ávariṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवारीत्
ávārīt
अवारिष्टाम्
ávāriṣṭām
अवारिषुः
ávāriṣuḥ
अवरिष्ट
ávariṣṭa
अवरिषाताम्
ávariṣātām
अवरिषत
ávariṣata
Second अवारीः
ávārīḥ
अवारिष्टम्
ávāriṣṭam
अवारिष्ट
ávāriṣṭa
अवरिष्ठाः
ávariṣṭhāḥ
अवरिषाथाम्
ávariṣāthām
अवरिढ्वम्
ávariḍhvam
First अवारिषम्
ávāriṣam
अवारिष्व
ávāriṣva
अवारिष्म
ávāriṣma
अवरिषि
ávariṣi
अवरिष्वहि
ávariṣvahi
अवरिष्महि
ávariṣmahi
Benedictive/Precative: व्रियात् (vriyā́t), वरिषीष्ट (variṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third व्रियात्
vriyā́t
व्रियास्ताम्
vriyā́stām
व्रियासुः
vriyā́suḥ
वरिषीष्ट
variṣīṣṭá
वरिषीयास्ताम्¹
variṣīyā́stām¹
वरिषीरन्
variṣīrán
Second व्रियाः
vriyā́ḥ
व्रियास्तम्
vriyā́stam
व्रियास्त
vriyā́sta
वरिषीष्ठाः
variṣīṣṭhā́ḥ
वरिषीयास्थाम्¹
variṣīyā́sthām¹
वरिषीढ्वम्
variṣīḍhvám
First व्रियासम्
vriyā́sam
व्रियास्व
vriyā́sva
व्रियास्म
vriyā́sma
वरिषीय
variṣīyá
वरिषीवहि
variṣīváhi
वरिषीमहि
variṣīmáhi
Notes
  • ¹Uncertain
Perfect: ववार (vavā́ra), वव्रे (vavré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ववार
vavā́ra
वव्रतुः
vavrátuḥ
वव्रुः
vavrúḥ
वव्रे
vavré
वव्राते
vavrā́te
वव्रिरे
vavriré
Second ववर्थ
vavártha
वव्रथुः
vavráthuḥ
वव्र
vavrá
ववृषे
vavṛṣé
वव्राथे
vavrā́the
ववृध्वे
vavṛdhvé
First ववर / ववार¹
vavára / vavā́ra¹
ववृव
vavṛvá
ववृम
vavṛmá
वव्रे
vavré
ववृवहे
vavṛváhe
ववृमहे
vavṛmáhe
Participles
ववृवांस्
vavṛvā́ṃs
वव्राण
vavrāṇá
Notes
  • ¹Later Sanskrit
Descendants edit

References edit

Monier Williams (1899) “वृणोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1007.

References edit

  1. ^ Mayrhofer, Manfred (1996) “VAR1-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 511
  2. ^ Mayrhofer, Manfred (1996) “VAR²”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 513:die Zuweisung von iir. *var an idg. Vorstufen ist schwierig.
  3. ^ Rix, Helmut, editor (2001), Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 228:Im Ved. ist *Hu̯er- mit l .*u̯el- 'einschließen' und 1 .*u̯er- 'aufhalten, wehren' zusammengefallen;

Further reading edit

  • Monier Monier-Williams (2008 February 9 (last accessed)) “Sanskrit-English Dictionary”, in (Please provide the book title or journal name)[3]