Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root वृध् (vṛdh, to grow; exalt) +‎ -अ (-a).

Pronunciation

edit

Adjective

edit

वृध (vṛdhá) stem

  1. growing, thriving
  2. elevating, praising, exalting

Declension

edit
Masculine a-stem declension of वृध (vṛdhá)
Singular Dual Plural
Nominative वृधः
vṛdháḥ
वृधौ / वृधा¹
vṛdhaú / vṛdhā́¹
वृधाः / वृधासः¹
vṛdhā́ḥ / vṛdhā́saḥ¹
Vocative वृध
vṛ́dha
वृधौ / वृधा¹
vṛ́dhau / vṛ́dhā¹
वृधाः / वृधासः¹
vṛ́dhāḥ / vṛ́dhāsaḥ¹
Accusative वृधम्
vṛdhám
वृधौ / वृधा¹
vṛdhaú / vṛdhā́¹
वृधान्
vṛdhā́n
Instrumental वृधेन
vṛdhéna
वृधाभ्याम्
vṛdhā́bhyām
वृधैः / वृधेभिः¹
vṛdhaíḥ / vṛdhébhiḥ¹
Dative वृधाय
vṛdhā́ya
वृधाभ्याम्
vṛdhā́bhyām
वृधेभ्यः
vṛdhébhyaḥ
Ablative वृधात्
vṛdhā́t
वृधाभ्याम्
vṛdhā́bhyām
वृधेभ्यः
vṛdhébhyaḥ
Genitive वृधस्य
vṛdhásya
वृधयोः
vṛdháyoḥ
वृधानाम्
vṛdhā́nām
Locative वृधे
vṛdhé
वृधयोः
vṛdháyoḥ
वृधेषु
vṛdhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वृधा (vṛ́dhā́)
Singular Dual Plural
Nominative वृधा
vṛ́dhā́
वृधे
vṛ́dhe
वृधाः
vṛ́dhā́ḥ
Vocative वृधे
vṛ́dhe
वृधे
vṛ́dhe
वृधाः
vṛ́dhāḥ
Accusative वृधाम्
vṛ́dhā́m
वृधे
vṛ́dhe
वृधाः
vṛ́dhā́ḥ
Instrumental वृधया / वृधा¹
vṛ́dhayā / vṛ́dhā́¹
वृधाभ्याम्
vṛ́dhā́bhyām
वृधाभिः
vṛ́dhā́bhiḥ
Dative वृधायै
vṛ́dhā́yai
वृधाभ्याम्
vṛ́dhā́bhyām
वृधाभ्यः
vṛ́dhā́bhyaḥ
Ablative वृधायाः / वृधायै²
vṛ́dhā́yāḥ / vṛ́dhā́yai²
वृधाभ्याम्
vṛ́dhā́bhyām
वृधाभ्यः
vṛ́dhā́bhyaḥ
Genitive वृधायाः / वृधायै²
vṛ́dhā́yāḥ / vṛ́dhā́yai²
वृधयोः
vṛ́dhayoḥ
वृधानाम्
vṛ́dhā́nām
Locative वृधायाम्
vṛ́dhā́yām
वृधयोः
vṛ́dhayoḥ
वृधासु
vṛ́dhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वृध (vṛdhá)
Singular Dual Plural
Nominative वृधम्
vṛdhám
वृधे
vṛdhé
वृधानि / वृधा¹
vṛdhā́ni / vṛdhā́¹
Vocative वृध
vṛ́dha
वृधे
vṛ́dhe
वृधानि / वृधा¹
vṛ́dhāni / vṛ́dhā¹
Accusative वृधम्
vṛdhám
वृधे
vṛdhé
वृधानि / वृधा¹
vṛdhā́ni / vṛdhā́¹
Instrumental वृधेन
vṛdhéna
वृधाभ्याम्
vṛdhā́bhyām
वृधैः / वृधेभिः¹
vṛdhaíḥ / vṛdhébhiḥ¹
Dative वृधाय
vṛdhā́ya
वृधाभ्याम्
vṛdhā́bhyām
वृधेभ्यः
vṛdhébhyaḥ
Ablative वृधात्
vṛdhā́t
वृधाभ्याम्
vṛdhā́bhyām
वृधेभ्यः
vṛdhébhyaḥ
Genitive वृधस्य
vṛdhásya
वृधयोः
vṛdháyoḥ
वृधानाम्
vṛdhā́nām
Locative वृधे
vṛdhé
वृधयोः
vṛdháyoḥ
वृधेषु
vṛdhéṣu
Notes
  • ¹Vedic