वेदान्त

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of वेद (véda, Veda) +‎ अन्त (antá, end)

Pronunciation edit

Noun edit

वेदान्त (vedānta) stemm

  1. Vedanta (Puranas, Upanishad)

Declension edit

Masculine a-stem declension of वेदान्त (vedānta)
Singular Dual Plural
Nominative वेदान्तः
vedāntaḥ
वेदान्तौ / वेदान्ता¹
vedāntau / vedāntā¹
वेदान्ताः / वेदान्तासः¹
vedāntāḥ / vedāntāsaḥ¹
Vocative वेदान्त
vedānta
वेदान्तौ / वेदान्ता¹
vedāntau / vedāntā¹
वेदान्ताः / वेदान्तासः¹
vedāntāḥ / vedāntāsaḥ¹
Accusative वेदान्तम्
vedāntam
वेदान्तौ / वेदान्ता¹
vedāntau / vedāntā¹
वेदान्तान्
vedāntān
Instrumental वेदान्तेन
vedāntena
वेदान्ताभ्याम्
vedāntābhyām
वेदान्तैः / वेदान्तेभिः¹
vedāntaiḥ / vedāntebhiḥ¹
Dative वेदान्ताय
vedāntāya
वेदान्ताभ्याम्
vedāntābhyām
वेदान्तेभ्यः
vedāntebhyaḥ
Ablative वेदान्तात्
vedāntāt
वेदान्ताभ्याम्
vedāntābhyām
वेदान्तेभ्यः
vedāntebhyaḥ
Genitive वेदान्तस्य
vedāntasya
वेदान्तयोः
vedāntayoḥ
वेदान्तानाम्
vedāntānām
Locative वेदान्ते
vedānte
वेदान्तयोः
vedāntayoḥ
वेदान्तेषु
vedānteṣu
Notes
  • ¹Vedic