वेद्या

Sanskrit edit

Pronunciation edit

Noun edit

वेद्या (vedyā́) stemf

  1. knowledge
  2. art, dexterity

Declension edit

Feminine ā-stem declension of वेद्या (vedyā́)
Singular Dual Plural
Nominative वेद्या
vedyā́
वेद्ये
vedyé
वेद्याः
vedyā́ḥ
Vocative वेद्ये
védye
वेद्ये
védye
वेद्याः
védyāḥ
Accusative वेद्याम्
vedyā́m
वेद्ये
vedyé
वेद्याः
vedyā́ḥ
Instrumental वेद्यया / वेद्या¹
vedyáyā / vedyā́¹
वेद्याभ्याम्
vedyā́bhyām
वेद्याभिः
vedyā́bhiḥ
Dative वेद्यायै
vedyā́yai
वेद्याभ्याम्
vedyā́bhyām
वेद्याभ्यः
vedyā́bhyaḥ
Ablative वेद्यायाः / वेद्यायै²
vedyā́yāḥ / vedyā́yai²
वेद्याभ्याम्
vedyā́bhyām
वेद्याभ्यः
vedyā́bhyaḥ
Genitive वेद्यायाः / वेद्यायै²
vedyā́yāḥ / vedyā́yai²
वेद्ययोः
vedyáyoḥ
वेद्यानाम्
vedyā́nām
Locative वेद्यायाम्
vedyā́yām
वेद्ययोः
vedyáyoḥ
वेद्यासु
vedyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas