वैकल्पिकता

Hindi

edit

Etymology

edit

Learned borrowing from Sanskrit वैकल्पिकता (vaikalpikatā). By surface analysis, वैकल्पिक (vaikalpik) +‎ -ता (-tā).

Pronunciation

edit
  • (Delhi) IPA(key): /ʋɛː.kəl.pɪk.t̪ɑː/, [ʋɛː.kɐl.pɪk.t̪äː]

Noun

edit

वैकल्पिकता (vaikalpiktāf (formal)

  1. optionality

Declension

edit

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From वैकल्पिक (vaikalpika) +‎ -ता (-tā).

Pronunciation

edit

Noun

edit

वैकल्पिकता (vaikalpikatā) stemf

  1. optionality
    Synonym: वैकल्पिकत्व (vaikalpikatva)

Declension

edit
Feminine ā-stem declension of वैकल्पिकता (vaikalpikatā)
Singular Dual Plural
Nominative वैकल्पिकता
vaikalpikatā
वैकल्पिकते
vaikalpikate
वैकल्पिकताः
vaikalpikatāḥ
Vocative वैकल्पिकते
vaikalpikate
वैकल्पिकते
vaikalpikate
वैकल्पिकताः
vaikalpikatāḥ
Accusative वैकल्पिकताम्
vaikalpikatām
वैकल्पिकते
vaikalpikate
वैकल्पिकताः
vaikalpikatāḥ
Instrumental वैकल्पिकतया / वैकल्पिकता¹
vaikalpikatayā / vaikalpikatā¹
वैकल्पिकताभ्याम्
vaikalpikatābhyām
वैकल्पिकताभिः
vaikalpikatābhiḥ
Dative वैकल्पिकतायै
vaikalpikatāyai
वैकल्पिकताभ्याम्
vaikalpikatābhyām
वैकल्पिकताभ्यः
vaikalpikatābhyaḥ
Ablative वैकल्पिकतायाः / वैकल्पिकतायै²
vaikalpikatāyāḥ / vaikalpikatāyai²
वैकल्पिकताभ्याम्
vaikalpikatābhyām
वैकल्पिकताभ्यः
vaikalpikatābhyaḥ
Genitive वैकल्पिकतायाः / वैकल्पिकतायै²
vaikalpikatāyāḥ / vaikalpikatāyai²
वैकल्पिकतयोः
vaikalpikatayoḥ
वैकल्पिकतानाम्
vaikalpikatānām
Locative वैकल्पिकतायाम्
vaikalpikatāyām
वैकल्पिकतयोः
vaikalpikatayoḥ
वैकल्पिकतासु
vaikalpikatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Hindi: वैकल्पिकता (vaikalpiktā) (learned)

Further reading

edit