वैदेही

Sanskrit edit

Etymology edit

From वैदेह (vaideha) +‎ -ई ().

Pronunciation edit

Noun edit

वैदेही (vaidehī) stemf

  1. a cow from the Vaideha country
  2. a princess of the Vaidehas
  3. a Vaideha woman

Declension edit

Feminine ī-stem declension of वैदेही (vaidehī)
Singular Dual Plural
Nominative वैदेही
vaidehī
वैदेह्यौ / वैदेही¹
vaidehyau / vaidehī¹
वैदेह्यः / वैदेहीः¹
vaidehyaḥ / vaidehīḥ¹
Vocative वैदेहि
vaidehi
वैदेह्यौ / वैदेही¹
vaidehyau / vaidehī¹
वैदेह्यः / वैदेहीः¹
vaidehyaḥ / vaidehīḥ¹
Accusative वैदेहीम्
vaidehīm
वैदेह्यौ / वैदेही¹
vaidehyau / vaidehī¹
वैदेहीः
vaidehīḥ
Instrumental वैदेह्या
vaidehyā
वैदेहीभ्याम्
vaidehībhyām
वैदेहीभिः
vaidehībhiḥ
Dative वैदेह्यै
vaidehyai
वैदेहीभ्याम्
vaidehībhyām
वैदेहीभ्यः
vaidehībhyaḥ
Ablative वैदेह्याः / वैदेह्यै²
vaidehyāḥ / vaidehyai²
वैदेहीभ्याम्
vaidehībhyām
वैदेहीभ्यः
vaidehībhyaḥ
Genitive वैदेह्याः / वैदेह्यै²
vaidehyāḥ / vaidehyai²
वैदेह्योः
vaidehyoḥ
वैदेहीनाम्
vaidehīnām
Locative वैदेह्याम्
vaidehyām
वैदेह्योः
vaidehyoḥ
वैदेहीषु
vaidehīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit