Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Aryan *wyaHnás, from Proto-Indo-Iranian *wyaHnás. The second component is from Proto-Indo-European *h₂enh₁- (to breathe). Cognate with Avestan 𐬬𐬌𐬌𐬁𐬥𐬀𐬌𐬌𐬁 (viiānaiiā), Persian جان (jân).

Pronunciation edit

Noun edit

व्यान (vyāná) stemm

  1. one of the five vital airs (that which circulates or is diffused through the body; personified as a son of उदान and father of अपान; cf. प्राण)

Declension edit

Masculine a-stem declension of व्यान (vyāná)
Singular Dual Plural
Nominative व्यानः
vyānáḥ
व्यानौ / व्याना¹
vyānaú / vyānā́¹
व्यानाः / व्यानासः¹
vyānā́ḥ / vyānā́saḥ¹
Vocative व्यान
vyā́na
व्यानौ / व्याना¹
vyā́nau / vyā́nā¹
व्यानाः / व्यानासः¹
vyā́nāḥ / vyā́nāsaḥ¹
Accusative व्यानम्
vyānám
व्यानौ / व्याना¹
vyānaú / vyānā́¹
व्यानान्
vyānā́n
Instrumental व्यानेन
vyānéna
व्यानाभ्याम्
vyānā́bhyām
व्यानैः / व्यानेभिः¹
vyānaíḥ / vyānébhiḥ¹
Dative व्यानाय
vyānā́ya
व्यानाभ्याम्
vyānā́bhyām
व्यानेभ्यः
vyānébhyaḥ
Ablative व्यानात्
vyānā́t
व्यानाभ्याम्
vyānā́bhyām
व्यानेभ्यः
vyānébhyaḥ
Genitive व्यानस्य
vyānásya
व्यानयोः
vyānáyoḥ
व्यानानाम्
vyānā́nām
Locative व्याने
vyāné
व्यानयोः
vyānáyoḥ
व्यानेषु
vyānéṣu
Notes
  • ¹Vedic

Descendants edit

  • Telugu: వ్యానము (vyānamu)